________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१३
॥७९४॥
1JEजे ते [कत्तारमेवं कर्त्तानेज (अणुजाइ) अनुसरे छे. २३ उत्तराध्ययनसूत्रम्
व्या-पुनः हे राजन् तस्य मनुष्यस्य अर्थात् दुःखार्तस्य नरस्य दुःखं शारीरिक मानसिकं च दुःखं ज्ञातयः
स्वजना न विभजति, दुःखस्य विभागिनो न भवंति. पुनर्मित्रवर्गा मित्रसमूहाः, पुनः सुता अंगजाः, पुनर्वाधवा ॥७९४॥
भ्रातरोऽपि न दुःखं विभजति. तदा किं भवतीत्याह-एकोऽयं जीवोऽसहायी स्वयमेव दुःखां प्रत्यनुभवति, एकाकी स्वयमेव दुःख असातावेदनीयं भुक्त. कथं स्वजनादिवर्गे सति एको दुख भुक्ते ? तत्राह-कर्म शुभाशुभरूपं कर्तारमेव अनुघाति अनुगच्छति. यः कर्मणां कर्ता स एव कर्मणां भोक्ता स्यादिति भावः. यदुक्तं-यथा धेनुसहस्रेषु । वत्सो विंदति मातरं । तथा पुरा कृत कर्म । कारमनुगच्छति ॥ १ ॥ २३ ॥
पुनरपि हे राजन् ! ते मनुष्यनु-अर्थात् दुःखपीडित नर दुःख-शारीरिक तथा मानसिक दुःखमां ज्ञाति बननो विभाग लइ शकतां नथी दुःखनां विभागी थतां नथी. तेम मित्र वर्ग=मित्रना समूहो बळी सुत=अंगथी उत्पन्न थयेला पुत्रों के बांधवो भाइओ पण दुःखमां विभाग लेता नथी, त्यारे केम थाय छे! ते कहे छे-एक आ जीव असहायी पातेन दुःखोने अनुभवे छे. एकलो
पोतेज आसाता वेदनीय दुःख भोगवे छे. स्वजनादि वर्ग छतां केम एकलोज भोगवे छे ? त्यां कहे छ के-जे कंइ शुभ या अशुभ JE कर्म कराय ते कर्त्तानी पाछळज जाय छे, जे कर्मनो का तेज कर्मना फळोनो भोक्ता थाय; एवो भावार्थ छे. कडुं छे के-'जेम
हजारो धेनुमा बाछडो पोतानी पाने गोती लइ तेनी पांसे रहे छे तेम पूर्व करेलु कर्म कर्त्ताने खोळी काढी तेनी पाछळ जाय छे.२३ चिचा दपयं च चउप्पयं च । खितं गिहं धणं धनं च सव्वं ॥ सकम्मप्पयीओ अवसो पयाइ । परं भवं सुंदरं पावगं वा
For Private and Personal Use Only