SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य धनसूत्रम् ७८३१ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जं भिक्खुणो सीलगुणोववेया । देहं जयंते सेमणोमि जाओ ॥ १२ ॥ (महत्वा) महान स्वरूपी तथा ( वयणप्पभूआ ) अल्प अक्षरोयाळी (गाडा) गाथा ते [नरसंघमज्झे] मनुष्योना समूह मध्ये [ अणुगीआ] अनुकूळ [ज] जे गाथाने सांभळीने [भिक्खुणो] साधुओ (सीलगुणोववे आ) शील आदि गुणोप युक्त [ह] आ धर्मने विषे [[जयते] यत्न करे छे, ते [समणो] साधु [जाओम्हि ] थयो छु. १२ व्या० - अथ चेदेतादृशी ऋद्धिस्तव आसीत्, तहि कथं त्यक्ता ? हे भ्रातः सा गाथा साधुभिर्नर संघमध्ये, नराणां मनुष्याणां संघो नरसंघस्तस्य मध्ये मनुष्य सभामध्येऽनुगीता उक्ता, मया श्रुतेति शेषः गीयते इति गाथा धर्माभिभिधायिनी सूत्र पद्धतिर्मया स्थविरमुखात्कर्णगोचरीकृता, कथंभूता गाथा ? महार्थरूपा, महान द्रव्यपर्यायभेदसहितो निश्रयव्यवहारसहितश्च अर्थो यस्य तन्महार्थ, तादृशं रूपं यस्याः सा महार्थरूपा पुनः कीदृशा गाथा ? वयणप्पभूआ, वचनैर्नयभेदैः प्रभूता वचनप्रभूता, अल्पाक्षराबद्दर्थेत्यर्थः सा इति का गाथा ? यां गाथां श्रुत्वा इत्यध्याहारः, यां धर्माभिधायिनीं सूत्रपद्धति श्रुत्वा, भिक्षवः साधवः शीलगुणोपपेताः संत इह जिनप्रवचने यतंते मुनयः, शीलं चारित्रं, गुणो ज्ञानं, शीलं च गुणश्च शीलगुणौ, ताभ्यामुपेताः शीलगुणोपपेताः क्रियाज्ञानसहिताः संतोऽहमते स्थिरा भवंतीत्यर्थः तां गा श्रुत्वाहमपि श्रमणस्तपसि निरतो जातोऽस्मि, न तु दुःखात्साधुः संजातोऽस्मिति भावः ॥ १२ ॥ ज्यारे तमारे एवी ऋद्धिहती तो तमे ते केम तजी? तेना उचरमां कहे छे. हे भ्रातः ! ते गाथा साधुओए नर संघमध्ये = मनुप्योना संघ=समुदाय, अर्थात् मनुष्य सभाना मध्यमां गवायेली; (में सांभळी छे' पटलं शेष लेवानुं छे) गवाय ते गाथा, अर्थात् For Private and Personal Use Only भाषांतर अध्य० १३ | ॥ १८३॥
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy