________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
भाषांतर
॥७६३॥
उत्तराध्य-11 कइ पण बोली शकती नथी.' फरी पण में आग्रहथी पच्यु त्यारे तेणे का के-'जेणे मने हाथीना झपाटामांथी बचावी तेनी साथे पर पनसूत्रमा जो मारुं पाणिग्रहण न थाय तो अवश्य मारु मरण थशे? आम कहीने तेणीये मने आपनी पांसे मोकली छे माटे ते बालानो अंगी- ॥७६३॥
कार करो.' कुमारे तेनं वचन स्वीकार्य. सारो दिवस जोड कुमार ते बालाने परण्या. वरधनए पण सुवृद्धि नामना मंत्रीनी नंदना | PE नामनी पुत्री- पाणिग्रहण कयु. एम वेय मित्रो विषयसुख अनुभवतां केटलाक दिवसो बीत्या तेवामां ते बन्नेनी लोकमां प्रसिद्धि पण थइ. |
तावन्यदा गतो वाराणस्यां, ब्रह्मदत्तं पहिः स्थापयित्वा वरधनुर्नगरस्वामिकटकसमीपं गतः, एष हर्षितः सबलवाहनः संमुखो निर्गतः, कुमारं च हस्तिस्कंधे समारोप्य नगरीप्रवेशोत्सवो महान् कृतः. स्वभवने नीतस्य कुमारस्य स्नानमज्जनभोजनादिसामग्री कृत्वा, प्रकामं सत्कारं कृत्वा च स्वपुत्री कनकवती अनेकहयगजरथद्रव्यकोशसहिता दत्ता, प्रशस्तविवाहो जातः, तया समं विषयसुग्वमनुभवतस्तस्य सुखेन कालो याति. ततो दुतसंप्रेषणेनाकारिताः सबलवा
हनाः पुष्पचूलराजधनुमंत्रिकणेरदत्तभवदत्तादयोऽनेके राजमंत्रिणः समायाताः.तैः सर्वैः कुमारो राज्येऽभिषिक्तः. arl वरधनुन्तु सेनापतिः कुतः.
एक समये वरधनु तथा कुमार ब्रह्मदत्त बेय वाराणसी गया त्या ब्रह्मदत्तने बहार बेसाडीने वरधनु नगराधिपति कटक राजानी पांसे गया, तेने जोइ हर्ष पामेला राजाए ब्रह्मदत्त आव्याना समाचार सांभळी पोताना सैन्य तथा वाहनो सहित सामा आवी कुमाJE| रने हाथी उपर बेसाडी नगर प्रवेश कराव्यो पोताना महेलमा लइ जइ कुमारने माटे स्नान भोजनादि तैयारी करावी अत्यंत सत्कार all कर्यो, अने पोतानी पुत्री कनकवती, अनेक हाथी घोडा रथ तथा द्रव्यभंडार सहित कुमारने आपी महोटी धामधूमथी विवाह कर्यो,
For Private and Personal Use Only