________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
Id करेली मने छतां मनथी पण अभिलाप न करता त्यजी दीधी. के राजाए? देव यक्षना अभियोगबलात्कारवडे घेरायेला. एवा आ 6 उत्तराध्य-I
| भाषांतर पनमन्त्रम| त्यागी मुनि हे, माटे तमारे तेने कचवावा नहि आम भद्रा राजकन्याए ब्राह्मणोने कयु. २१
अध्य०१२ ऐसो हु सो उगतवो महप्पा । जिइंदियो संयोबभयारी ।। ॥६८५॥
| ॥६८५॥ जो में तया नेच्छई दिजनाणि पिउणा सयं कोसलिएण रण्णा ॥ २२ ॥ विउणी] मारा पिता कोसलिएण रणा] कोशलिक राजाए [सय] पोतेज [दिज्जमाणि] देवाती एवी (मे) मने [तया) ते बखते ril (जो) जे मुनि (निच्छद) नहि इच्छना [सो हु एसो तेज आ (उग्गतवो) उग्र तपवाळा (महप्पा) महात्मा [जीइदिओ] जीतेन्द्रिय [सजओ] संयमी अने (वभयारो) ब्रह्मचारी छे. २२
व्या०-४ इति निक्षयेनोपलक्षितो मयेषः, स उग्रनपा महात्मा वर्तते, उग्रं तपो यस्य स उग्रतपाः, महान् प्रशस्य आत्मा यस्य स महात्मा महापुरुषः, स इति कः? यस्तपस्वी कोशलिकेन पित्रा मम जनकेन राज्ञा स्वयमा. स्मना तदा दीयमानां मां नैच्छत न वांछतिस्म. कीदृश एषः? जितेंद्रियः, पुनः कीदृशः? संयतः सप्तदशविधसंयम| धारी, पुनः कीदृशः? ब्रह्मचारि ब्रह्मचर्यवान् ॥ २२ ॥
हुनिश्चयपूर्वक में जाणेला आ ते महात्मा छ, अर्थात् उग्र जेर्नु तप छे एवा महान् मशस्य जेनो आत्मा छे तेवा महापुरुष छे. ते क्या? जे तपस्सीए कौशलिक पिता=मारा जनकराजाए स्वयं-पोते ते वख्ते देवा मांडेली मने इच्छी णहिं. मारी वांछना नन | करी. आ केवा छे? नितेंद्रिय तथा प्रयत सत्तर पकारना संयमने धारण करनार अने ब्रह्मचर्यवात्. २२
Fer Private and Personal Use Only