________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१२
॥६७९॥
यत्र चात्मनामग्नी दाहः, स चात्र वेदे याग एव न स्यात् , यदि च स एव आत्मा एव भवद्भिन ज्ञातस्तदा किमर्थ उत्तराध्य
यागं कुर्वीध्वं ? प्रथम यागोऽपि न भवद्भिातः. कानि तहि क्षेत्राणीत्याह-हे ब्राह्मणाः! मुनीन् सुपेशलान्यत्यंत यनसूत्रम
सुंदराणि क्षेत्राणि जानीथ. ये मुनय उच्चावचगृहाण्युत्तमाधमानि कुलानि भिक्षार्थ चरंति. अथवा 'उच्चावयाई' उच्चानि ॥६७९|| महांति व्रतान्युच्चव्रतानि येषां तान्युच्चनतानि, अकारः प्राकृतत्वात् , महाव्रतधराणि तानि क्षेत्राणि भव्यानि ज्ञेयानी
| त्यर्थः ॥ १५ ॥ तदा छात्राः किं प्राहुः___भो' ए पद आमंत्रणार्थ छे. हे ब्राह्मणो ! तमे वेदवाणीना भारने वहन करनारा छो कारण के तमे वेदन अध्ययन करीने ते | वेदोना अर्धने जाणता नथी. जेमके-'आत्मा जाणवा योग्य छे, मनन करवा योग्य छे निदिध्यासन करवा योग्य छे.' वळी ते Bell 'मशलामां तेमज हाथीमां समान छे' 'सर्व भूतनी हिंसा न करवी' इत्यादि वेदवाक्यो जाणीने जीवहिंसामा प्रवृत्ति कराय तो ए याग | जुदाज प्रकारनो कहेवाय. ज्यां आत्मानो अग्निमां दाह थाय ते यागज न कहेवाय, ज्यारे तमे ए आत्माने न जाण्यो तो पछी याग |
शा माटे करो छो? प्रथम तो याग पण तमे बराबर नथी जाण्यो त्यारे क्या क्षेत्र जाणवा? ते कहे छे, हे ब्राह्मणो! जे मुनियो उंच P नीच घरो=उत्तमाधम कुळोमां भिक्षा अर्थे चरे छे–फरे छे, ते मुनियोने सुंदर क्षेत्र जाणो. अथवा उच्चावच-उंचां महाबत जे धारे छे JE ने भव्य क्षेत्र समजवां. १५
अज्झावयाणं पडिकूलभासी । पभासते किंतु सगासि अम्हं ॥ अवि एय विणस्सउ अन्नपाणं । न येणं दामो य तुमं नियंठा ॥ १६ ॥
For Private and Personal Use Only