Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 23
________________ xv विषयानुक्रमः २- २२ ८ . ८ . विषयः ग्रन्थकरणप्रतिज्ञा १. न्यायसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा १ अदुष्टकारकेत्यादिविकल्पचतुष्टयेन अव्यभिचारिपदस्य दूषणोपक्रमः २ प्रसङ्गाज्जातेनिराकरणम् ३ प्रसङ्गात् समवायस्य निरसनम् ४ प्रकारान्तरेण अव्यभिचारिपदत्य निरास: ५ प्रसादालम्बनपदार्थस्य परीक्षणम् ६ पुनः प्रकारान्तरेण अव्यभिचारिपदत्यापाकरणम् • भ्रमस्य स्मृतित्वं स्वीकुर्वतां प्राभाकराणां मतस्य विकल्य निरसनम् ८ प्रसङ्गात् विप्रमोषपरीक्षा ९ व्यवसायात्मकपदस्य समालोचनम् १० अव्यपदेश्यपदत्यासाधुत्वे लक्षणसारमन्थस्योल्लेख: ११ इन्द्रियार्थसन्निकर्षोत्पन्नपदस्य समीक्षा १२ इन्द्रियजन्यत्वस्य प्रत्यक्षेऽसंभवप्रकटनम् १३ अर्थस्यापि प्रत्यक्षजनकत्वखण्डनम् २. मीमांसकसंमतस्य प्रमाणलक्षणस्य परीक्षा १ गोत्वादिप्रतिपादकत्वेन गोशब्दादीनामप्रामाण्योद्धाटनम् २ अर्थापत्तरधिकरणव्यवस्थित्युपपादकत्वस्य निषेधः ३ प्रत्यभिज्ञानप्रामाण्यखण्डनस्य सूचनम् ३. ताथागतसंमतस्य प्रमाणलक्षणस्य परीक्षा १ अनधिगतार्थगन्तृत्वेति विशेषणस्यापार्थकत्वप्रदर्शनम् २ अविसंत्रादि ज्ञानमित्यस्य प्रमाणलक्षणस्यापि निरास: ३ सौगतसमताया मानमेय संख्याया निरसनम् ४. सौगतसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा १ प्रसङ्गायाताया अस्पष्टताया विकल्प्य दूषणम् २ प्रसायाताया प्रत्यक्षीयस्पष्टताया विकल्प्य विडम्बनम् ३ एकोपलम्भसामर्थ्यात् विकल्पिकायाः समुद्भव इत्यायुक्तेनिरसनम् ४ प्रत्यक्षसाधन एवेत्यादेबर्बोद्धोक्तस्य खण्डनम् । ५ प्रत्यक्षलक्षणगतस्य अव्यभिचारिपदस्य निरसनम् । ६ प्रसजायाताया अतथ्यताया विकल्प्य दूषणम् ७ व्यभिचारित्वस्य विकल्प्य खण्डनम् २२-२७ २६ २७-३२ ३२- ५८ ३५ ३८ ४१

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190