Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 161
________________ १. तत्त्वोपप्लवसिंहस्य शब्दसूची* ५८. १३ ५०. ७ अकर्तृ ८०.२ अनुपलब्धिकारण ७२.२५ अकारक ५२. ४ अनुपलभ्यस्वभाव अकृत-कृताभ्यागमनाशदोष ८१. ३ अनुपलम्भ ६९. ११ अक्षणिक १०५. २ अनुभव ५७. २४ अक्षणिकत्व अनुभवाकाराननुकारित ५७. २६ अक्षधी ४०. ८ अनुमातृ ७१. २३ अग्निसवित्ति ६६. ५ ___ अनुमान १०. २२; २१. २२, २४. अजनक ५१. २१ २३, २४, २५. ८; ३०.१२; अज्ञान ११. १४ ३६. १०,३९. १६ अतजननस्वभाव ८६. २० -दृष्ट-सामान्यतोदृष्ट ८.१४ সনস্ট্রর १३. ४१ -अप्रामाण्य २४. १० अतादाम्यव्यवस्थित -अनुमानज्ञानस्य विषयार्थः ३०. १५ अतिशय ७५, २५; १२२. ३ -संभवस्यानुमानेऽन्तर्भावः ११३. १६ अतीतता ३७.८ अनुमान ( नैयायिक) अत्यन्ताभाव -प्रत्यक्षाभावेऽनुमानाभावः ६५. १ अदुष्टकारणजन्यत्व -अविनाभावसंबन्धग्रहणानुपपत्तेरनुमाअदृश्य नाभावः अध्यक्षात्मक कार्यत्वाप्रतिपतेरनुमानस्याभावः ६६.२१ अध्यक्ष ५८. २६ -हेतुफलवन्धानवधारणादनुमानाभायः अनधिगतार्थगन्तु २७.८; ८२. १७ अनाद्यन्ता ( सत्ता) -कारणेन कार्यानुमानस्य निषेधः ७३. १४ अनावृत ९७.२ -कृतकत्वेन अनित्यत्वानुमानस्य निषेधः अनित्यताव्यवहार ७३. २५ अनित्यत्व ७३. २५ -आत्मानुमाननिषेधः ७४.१० अनित्यत्वानुमान १०८. ८ अनुमान ( बौद्ध) अनिष्ठा -सामान्ययोः सामान्यस्वलक्षणयोश्च संबंअनिष्ठोपप्लव धानवधारणादनुमानाभावः ८३. १२ अनुगताकार ४. १०; ५१. ८ -स्बलक्षणयोः संबंधानवधारणादनुमाअनुगम ८२. १३ नाभावः ८३.१५ अनुगमाभाव -हेतुफलभावानुपपत्तिप्रकटनम् ८७. ८; अनुपजातातिशय ९०. १; ८८, २४ अनुपलब्धि ४९. २१; ५०.३; ६८.२५, -विषयाभावादनुमानाभावः ९०.२१ ९४.१७ -ज्ञानयोरपि हेतुफलभावानुपपत्तिः --दृश्यानुपलब्धि ९४, १७ ९०. २१ -अदृश्यानुपलब्धि ९४.१८ -स्वभावानुमानखण्डन १०८.५ *अस्मिन् परिशिष्टे स्थूलाङ्काः पृष्टसूचकाः सूक्ष्माश्च पंक्तियूचकाः ।

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190