Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 164
________________ तत्वोपप्लवसिंहस्य १२. ८ १२. १० १२. १२ आलम्बनार्थ -विज्ञानजनकत्व -आकारार्पकत्व -विज्ञानाधिकरणत्व -विज्ञानावभासिता आलूनविशीर्ण आलोकाकारता आलोकादि आवृत १२. १४ ४१. २४ एककारकसामग्री ४६. ११ एककार्योत्पादन एककालयोगित्व एककालीनता ४०.१५ एकता ( सुखदुःखयोः) ७९. ५ एकत्व ७७. १७ एकदेशानुकारित्व एकरूप ५३. १३ एकभावस्वभावाः ( सर्व भावाः) ७९. १२ एकाकारता ४०. १७ एकान्ताभेद ७८. ३ एकीकरण ९२. १० एकोपलम्भ १०४.८ इतरकारकसाकल्य ५०.९ इतरेतराभाव इतरेतराश्रयत्व २.११; ५२. ३, ११२. २५ ऐतिह -आगमेऽन्तर्भावः ११३. १८ इन्द्रियज ८१. २३ इन्द्रियव्यापार ५७. १३ इन्द्रियार्थसन्निकर्ष ११. २१ -व्यवहितार्थानुपलब्धिलिंगः २०. २० -आवरणलिंगः २०. २३ --तद्भवकुम्भादिज्ञानेन अवगम्यते २१. १ इन्द्रियार्थसन्निकर्षजन्याकार २१. १२ इन्द्रियार्थसम्प्रयोगजल ५८. १६ इन्द्रियाव्यतिरेकिरव इन्द्रियैकत्व ६२. १ इन्द्रियोत्पाद्यत्व २१. २४ औपचारिक Or ईश्वरः " उत्पादविनाश ५७.१ उदकप्रपञ्च १४. १८ उदकव्यक्ति उपकार्योपकारकभाव ६३. २४ उपएमविरोध उपचरितकारणग्रहण ७०. ११ उपमान ११०. १९; ११२. २ उपमानता ११२.१७ उपमानफल ११०. २१; ११२. ४ उपलब्धि ४९. २० उपलब्धिलक्षणप्राप्ताधिकरणस्थ ७२. २३ उपलब्धिलक्षणप्राप्ति उपलभ्यस्वभावा ६२, १२ उपादानकारणानुकारित्व कमलदलावबोधक करण (दुष्ट) करणरूपता ६३. १२ कर्तव्यार्थविषयत्व ६०.८ कतत्य ७२.२५ कल्पना -गुणचलनजात्यादिविशेषणोत्पादितविज्ञान ३२. १४ -स्मृत्युत्पादक ३३. १ -स्मृतिरूपत्वेन ३३. ४ -स्मृत्युत्पाद्यत्वेन ३३. १४ -अभिलापसंसर्गनिर्भास ३३. २० -अभिलापवती प्रतीतिः ३४. ३ -अस्पष्टाकारा ३४. १३ -अतात्त्विकार्थगृहीतिरूपा ३५. ८ -अतात्विकी -त्रिरूपालिकृतोऽर्थहक् ३५. ११ -अतीतानागतार्थगृहीतिरूपा -गौः' इत्यादि ज्ञानं ३९.२५

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190