Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 175
________________ ३. तत्वोपप्लवसिंहगतानि अवतरणानि' अथातस्तत्वम् १. तत्समुदाये अर्थेन घटयत्येनाम् ५३. तदतपिणो भावाः (प्रमाणवा, ३.२५१) ४५. अपशब्दोनुमानेन तदेव नित्यं तदेव अप्रत्यक्षोफ्लम्भस्य तमो मोही महामोहः अर्यप्रतिपत्त्यन्यथानुपपत्या १२.. तत्य व्यपकानां क्षणिकलात् १५२. अर्थोपयोगेऽपि पुनः दृश्यविकल्प्यावर्थावकीकृत्य । ९२. १३. अषयविनिराकरणे १०५. देशभेदेनाऽग्रहणात् अवयवे चलति दोषाः सन्ति न सन्तीति ( तत्त्वसं. का. अविनाभावसम्बन्धस्य २८९५) ११६. अविसंवादिज्ञानम् (प्रमाणवा. २. 1.) २८. धर्म प्रत्यानिमित्तं प्रत्यक्षम् आदर्शमण्डलं मुखरूपताम् ८५. घिया घन सा इदानीन्तनमस्तित्वम् (श्लोकवा. स. ४. न किल अवयवी श्लोक. २३४.) २७. न किल विज्ञानम् इन्द्रियार्थसन्निकर्षोत्पनम् (न्यायसू. १.१.४)२ नम श्रमणक दुर्बुद्धे । एकत्र दृष्टो भेदो हि (प्रमाण वा. ३.१०६) ५१. न विकल्पानुबद्धस्थ (प्रमाणवा. ३. २८३) एकपिण्डग्रहणकाले न ह्याभ्यामर्थ परिच्छिथ एकस्मिनवयवे आवृते नास्ति घटसामान्यम् एकोपलभसामर्थ्यात् नित्यस्य क्रमेतराभ्याम् एको भावः सर्वभावस्वभावः पररूपतयाऽसत्त्वम् कथं स्युविविधाकाराः ३९. एरलोकिनोऽभावात् कर्ता म भवति पृथिव्यापस्तेजोवायुरिति कल्पनापोढं प्रत्यक्षम् प्रत्यक्षसाधन एव किं सर्वाश्यवग्रहणेन ९८ प्रत्यक्षं कल्पनापोढम् (न्यायबि. १.४) ३२. क्षीणदोषोऽनृतं वाक्यम् ९१५. प्रत्यक्षेण क्षणिकत्वम् क्षीरोदकवद् विवेकन बहुना संघातशब्दवाच्यत्वम् गुणानां परमं रूपम् बुद्धथुपस्थापिता संज्ञा गोगवय सादृश्यम् ११२. भागे सिंहो नरो भागे प्रावाणः प्लवन्ते आदित्यो ११४. भ्रान्तिरप्यर्थसम्बन्धतः प्रमा चतुभ्यश्चित्तवेत्ता भवन्ति मातुरुदरनिःक्रमणानन्तरम् चोदना जनिता बुद्धिः (श्लोक वा. स. २. यः प्रागजनको बुद्धः श्लोक्त. १८४ ) ११६. यत्र च दुई करणम् (शाबरभाष्य १.१.५) ३ तत्पूर्वकमनुमानम् (न्यायसू. १.१.५) ६४. यत्र भिन्न न तद्बुद्धिः ९८. १, अड्डाः पृष्ठसूचकाः ८०. १२० ३

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190