Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
१४. शब्दप्रामाण्यस्य निरासः ।
१२५
अर्थक्रियाकर्तृत्वं हीयते; तद्युक्तम्, गावीशब्देन अभिधीयमानस्य वाहदोहप्रसवसामर्थ्य नातिवर्तते गोपिण्डस्य । अथ गावीशब्दोच्चारणादमङ्गलोदयो भवति , न तु वाचकत्वं निराक्रियते असाधुशब्दस्य । तदुक्तम् - " अपशब्दोनुमानेन वाचकः कैश्चिदिष्यते ।
5 वाचकत्याऽविशेषेऽपि नियमः पुण्यपापयोः ॥" तदयुक्तम् , तेन सह प्रतिबन्धाभावात् । न चापोस्तित्वग्राहक(?) प्रमाणमस्ति । अन्यथैव काले च न म्लेच्छितिव्यमिति नियमोऽभ्युपगम्यते । न च शुद्धम् , अन्यत्र पण्डितानामपि व्यवहारोद्यदानदर्शनात् ।
10 तदेवमुपपुतेष्वेव तत्त्वेषु अविचारितरमणीयाः सर्वे व्यवहारा घटन्त इति ।
ये याता नहि गोचरं सुरगुरोः बुद्धेर्विकल्पा दृढाः, प्राप्यन्ते ननु तेऽपि यत्र विमले पाखण्डदर्पच्छिदि। भश्रीजयराशिदेवगुरुभिः सृष्टो महार्थोदयः - 15 तत्त्वोपल्लवसिंह एष इति यः ख्यातिं परां यस्थिति ॥ पाखण्डखण्डनाभिज्ञा ज्ञानोदद्धिविवर्दिताः। जयराशेर्जयन्तीह विकल्पा वादिजिष्णवः ॥ छ ।
संवत् १३४९ मार्ग० वदि ११ शनी धवलकके महं० नरपालेन तत्त्वोपल्लवग्रन्थपुस्तिका लेखीति । भद्रं ॥
wwwvvvvm
20
१७त.
Loading... Page Navigation 1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190