Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
१४. शब्दप्रामाण्यस्य निरासः । १२३ अथ कारकत्वेन गृहयते; किम् आत्मजनकत्वेन , आहोस्विद् अन्यजनकत्वेन ? तद्यदि आत्मजनकत्वेन गृहयते; तदात्मा तेनोत्पाद्यते न वर्णः । अथ अन्यजनकत्वेन अवधायेते; तदा अन्यस्य सत्ता सिद्धा। ता(नहया)क्षिप्तान्यसद्भाव एव सद्भावोऽस्याध्यवसीयते, ततः तत्समानकाली. 5 नत्वेन हेतुफलभावाऽसिद्धिः।
किंच, पूर्वापरभावेन हेतुफलभावः, किं वा पूर्वापरग्रहणेन ? तद्यदि पूर्वापरभावेन हेतुफलभावः तदा ज्ञानं विना ' अस्ति' कथं ज्ञायते ? ज्ञानाभावेनाऽज्ञाने किं पूर्वोत्पन्नौ सहोत्पन्नौ वा ? अथ पूर्वापरग्रहणेन हेतुफलभावव्यवस्था10 इति; तयुक्तम् , अनियतं ग्रहणं दृष्टम् - कार्य दृष्टा कारणं गृह्णाति , कारणं दृष्ट्वा कार्य गृह्णाति , उभयं च युगपत् गृह्णाति। एवं च स्थिते न हेतुफलभावविनिश्चयोऽस्ति । तदभावान्नाsनित्या वर्णाः पदं भवितुमर्हति । ___ अथ वर्णेभ्योऽर्थान्तरभूतं पदं वर्णव्यङ्ग्यस्फोटरूपमभ्यु-15 पगम्यते। वर्णानां किल अर्थप्रत्यायकत्वं व्यस्तसमस्तानां संभवति, अस्ति च सा अर्थप्रतिपत्तिः तेन अर्थान्तरभूतं वर्णेभ्यः पदं विद्मः । अभिन्नाकारा च प्रतिपत्तिर्वर्णेष्वनुपपन्ना तेन वर्णेभ्यो भिन्नम् अभिन्नाकारं पदमध्यवसीयते ।
यत्तावदुक्तम् - " अर्थप्रतिपत्त्यन्यथानुपपत्त्या पदमव-20 गम्यते " तदयुक्तम् , अर्थापत्तेः प्रामाण्यमेव नास्ति । यथा च न विद्यते तथा प्रागेव प्रपश्चितम् । न च पदेन सह प्रतिबद्धा अर्थप्रतिपत्तिः अवगतपूर्वा येन अन्यकारणपरिहारेण पदं बोधयति । प्रत्यक्षं च प्रमाणमेव न भवति । कथं तत् पदप्रतिपादनाय अलम् ? न च नित्यस्य विज्ञानाद्यर्थक्रियाकरण-25
Loading... Page Navigation 1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190