Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
१२२
तत्त्वोपप्लवसिंहे
अथ व्यतिरिक्तोपजातातिशयेन क्रियते; तस्यातिशयः कथम् ? यो यस्य केनापि सम्बन्धन न सं(न्धेन संबन्ध्यते स तस्यातिशयः । यदि च अन्तर्हितवर्णस्मरणविशिष्टोऽन्त्यो वर्णः पदम् तस्यापि स्मरणकाले तिरोहितत्वादवाचकत्वम्5" तस्य व्यञ्जकानां क्षणिकत्वात् क्षणोपलब्धिः इति वचनात् । यदि वर्णा व्यञ्जकैर्व्यज्यन्ते तदा समानदेशावस्थितं समानेन्द्रियग्राहयाणां प्रतिनियतव्यञ्जकत्वेनेष्टम् एकान्तर्गतोदककनकादीनां वदन्ति वैशेषिकाः । (2)
अथ अनित्या वर्णाः पदसंज्ञा भवन्तीति चेत् ; तत्रापि किं 10व्यस्ताः, समस्ता वा ? तद्यदि व्यस्ताः; तदा गकारौकारविसर्जनीयान्यतमे वर्णे न विभत्त्युत्पादोऽस्ति , उत्पादे वा एको वर्णः वाचकः स्यात् - वर्णान्तरोचारणानर्थक्यम् । ___ अथ वर्णसमुदायः पदम् ; प्रतिक्षणध्वंसिनां समुदायार्थी वक्तव्यः, बहूनामवस्थितरूपाणां समुदायो लोके दृष्टः, न च 15वर्णानां भूयस्त्वमस्ति उक्तान्न्यायात् । किंच अन्त्यवर्णग्रहणानन्तरं पूर्ववर्णस्मरणम् , पूर्ववर्णस्मरणानन्तरम् अन्त्यवर्णे ज्ञानम् , ततश्चास्य अर्थप्रतिपत्तिकाले पदं [न] विद्यते तेनाऽपदिकाऽर्थप्रतिपत्तिः स्यात् ।
न च कार्यरूपता वर्णानां विद्यते। सती सत्ता संवेद्यते। 20विज्ञानोत्पत्तेः पूर्व वेद्यस्य सत्ता, पश्चाविज्ञानम् । तद्वेद्यं किम्अधुनोत्पन्नं विषयतां याति, चिरोत्पन्नम् , अनुत्पन्नं वा ? नालमालोचयितुं ज्ञानम्, तत्स्वरूपमात्रास्तित्व विधायकत्वेन तदुत्पत्तेः।
न च तत्कारणं विद्यते । ननु प्रयत्नादिकं विद्यते; तद25युक्तम् , तेषां प्रयत्नादीनां स्वरूपं कथं गृहयते - किं सत्तामात्रेण, कारकत्वेन वा ? तद्यदि सत्तामात्रेण तदा जनकं रूपं न स्यात् ।
Loading... Page Navigation 1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190