Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
१२०
तत्त्वोपप्लवसिंहे
[६४. विवक्षासूचकत्वेन शब्दप्रामाण्यं स्वीकुर्वतां मतस्य खण्डनम् । ]
अथ विवक्षासूचकत्वेन लिङ्गभूतस्य प्रामाण्यम् । तदुक्तम्" विवक्षाप्रभवा हि शब्दाः तामेव संसूचयेयुः" इति ।
तदेतदयुक्तम् , यथा हेतुफलभावो नास्ति सौगते मते 5तथा प्रागेव प्रपञ्चितम् ॥ छ । [$ ५. साधुपदादर्थप्रतिपत्तिं वर्णयतां वैयाकरणानां मतस्य निरासः । ]
अन्ये तु साधुपदशब्दादर्थप्रतिपत्तिं वर्णयन्ति । साधुत्वं च लक्षणयोगित्वेन। लक्षणं च सूत्राण्येव, लक्ष्यं गौरित्यादिपदम् ।
अथ किमिदं नाम यल्लक्षणेन परमर्षिगदितेन सूत्रकलापेन 10लक्ष्यते ? किं गकारादयो वर्णाः, वर्णेभ्योऽर्थान्तरं वा पदं स्फोटरूपम् ? तद्यदि वर्णाः; ते किं नित्याः सन्तः पदसंज्ञा भवन्ति, उत उपजननधर्मका: ? तद्यदि नित्याः कूटस्थाः सन्तो वर्णाः पदसंज्ञा भवन्ति : तत्र किं व्यस्ताः, समुदिता वा ? तद्यदि व्यस्ताः; सनातना एते पदसंज्ञा भवन्ति , तदा गवणेनैव 15केवलेन गोऽर्थप्रतिपादनं क्रियते , ओकारेण वा अर्थप्रतिपादनं क्रियते। ततश्च पूर्वापरवर्णोचारणानर्थक्यम् । न चात्रैकस्मिन् वर्णे विभक्त्यन्तता अस्ति , अपि तु वर्णकदम्यके विभक्त्युत्पादाभ्युपगमात् ।
अथ समुदितानां पदसंज्ञा। तद्यु(दु)क्तम् – “बहूनां संघा20तशब्दवाच्यत्वम्, न हथेकस्मिन् संघातशब्दप्रयोगोऽस्ति ,
अपि तु गकारौकारविसर्जनीयेषु समुदायशब्दः प्रयुज्यते ।" तदयुक्तम्, वर्णानां नानाता विद्यते। वर्णो हि अवर्णात् वर्णात्मतया व्यावर्त्तते वर्णान्तरात्तु कथं व्यावर्तते ? किं वर्णाकारतया अवर्णात्मतया वा ? तद्यदि वर्णाकारतया व्यावर्त्तते : 25तदाऽन्येषां वर्णरूपता न प्राभोति नीरतीरादेरिव । अथ अवर्णास्मतया व्यावर्त्तते । तदा[s]वर्णात्मता व्यावर्त्तते उक्तानामिव ,
Loading... Page Navigation 1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190