Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
११२
तत्त्वोपप्लवसिंहे [$ १. नैयायिकसंमतस्य उपमानस्वरूपस्य खण्डनम् । ] . अन्ये तु अन्यथा उपमानं व्याचक्षते विपश्चित: - " गोगवयसादृश्यं स्वज्ञानविशिष्टमुपमानम्। संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः उपमानफलम् ।” एतच्चाऽसमीचीनम् । प्रागेव वने5चरवचनादवगतं गोसदृशो गवय इति । कोऽर्थः ? गोसदृशस्य गवय इति नाम । एवं च सर्वमेव संज्ञासंज्ञिसम्बन्धावधारणं कृतम् , नोपमानं कल्पनीयम् ।
अथ संप्लवन्यायेन कल्प्यते; भवतु, तथापि संज्ञी विद्यते संज्ञा तु न विद्यते । कोपमानं परिकल्प्येत ? 10 [६२. संशाप्रतिपत्तिविषयकमतद्वयस्य निरासः।]
एके वदन्ति - " स्वयमुच्चार्य संज्ञा प्रत्येति ।” तदयुक्तम् , संज्ञाकाले सादृश्यज्ञानस्य अनवस्थितः।
अन्ये तु - " बुद्ध युपस्थापिता संज्ञा प्रत्येति " एवमामनन्ति । तदयुक्तम् । अविद्यमानस्य विषयार्थता न लभ्यते15' न सत्तामात्रेण जनकत्वेन वा ' इत्यादिना प्रागेव उपपादितम् । प्रत्यक्षपूर्वकं च उपमानमुद्गीयते । तदभावे तत्कथं भवेदव्यभिचारः येन विज्ञानोत्पादकत्वेन उपमानता, तच्चाव्यभिचारित्वं न शक्यं(क्य)विज्ञानमिति पूर्वमेवावदितम् ॥ छ ।
[१२. अभावप्रमाणस्य निरास:।] अपरे तु अभावाख्यं प्रमाणं सदुपलम्भकप्रमाणपश्चकव्यावृत्तिरूपं व्याहरन्ति अभावविषयम् । तत्किमवगतम्, अनवगतं वा ? यदि अवगतम् तत्केनावगतम् - किं मेयव्यावृत्त्या , मानव्यावृत्त्या वा, सदुपलम्भकेन वा ? तद्यदि 25मेयव्यावृत्त्या : तद्गतिः कथम् ? अथ मानव्यावृत्त्या ; तदा इतरेतराश्रयत्वं दुरुत्तरमापद्यते ।
20
Loading... Page Navigation 1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190