Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
११४
तत्त्वोपप्लवसिंहे
नापि सामयिकः शब्दार्थयोः सम्बन्धः; शब्दार्थव्यक्तीनामानन्त्याद् अभिन्नैकनिमित्तस्य चाऽसंभवात् । न च संकेतितशब्दस्य अर्थप्रतिपत्तिकाले अवस्थानं ' विद्यते । नचार्थप्रत्यायक:(क)शब्दस्य संकेतोऽवगतः, समयकरणकाले तद5भावात् । न च खकार्यसम्बन्धमन्तरेण पूर्वशब्दसम्बन्धं खासारूप्याद् (?) वाचकम् अतिप्रसंगात् ।
नापि स्व( स्वा)भाविकः शब्दार्थयोः सम्बन्धः; तद्गत्यभावात् न प्रत्यक्षेण नापि अनुमानेन । - अथ अर्थापत्त्याऽनुमीयते; साप्यनुपपन्ना, प्रत्यक्षादि10पूर्विका हि अर्थापत्तिः, प्रत्यक्षाद्यभावे तस्याप्य( तस्या अप्य ). भावः। न सा अनुमानाद् भिद्यते अर्थापत्तिः । न च अनुमानग्राह्यः शब्दार्थयोः सम्बन्धो भवद्भिः प्रतिपाद्यते। नच तदनुमानमस्ति । न च नित्यसम्बन्धस्य विज्ञानगमक(नजनक)त्वमिहोपपद्यते उक्तन्यायात् । 15 एवं च सति सम्बन्धमन्तरेण पदानां वाचकत्वं न युज्यते। तदवाचकत्वे च तत्पूर्वकवाक्यस्यापि वाचकत्वं न लभ्यते । अथ कथं न लभ्यते ? प्रसिद्धपदपदार्थसम्बन्धपूर्वकं हि वाक्यं वाचकत्वेन गीयते । तदप्रसिद्धी वाक्यस्यापि वाचकत्वं न संगच्छते । एवं चाऽवाचकत्वे वेदवाक्यानां कथं प्रामाण्यम् ? 20 अथ अप्रसिद्धपदपदार्थपूर्वकमपि वाक्यं वाचकत्वेन उगीयते; तदा सर्वप्रमातृणां वेदोपलम्भे सति वेदार्थप्रतिपत्तिः स्यात्। किंच, अदृष्टविषये वेदवाक्यानां प्रामाण्यं कथं वेत्सि? वेदैकदेशत्वेन इति चेत् ;न, अर्थवदेववाक्येन न व्य(अर्थवादवाक्येन व्य)भिचारात् - " ग्रावाण: प्लवन्ते आदित्यो वैष्णव इति 25चतुःषष्टिवर्णानालोड्य प्रजापतिः पपौ" इत्यादिना ॥छ॥
Loading... Page Navigation 1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190