Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
१४. शब्दप्रामाण्यस्य निरासः । [$२. आप्तोक्तत्वेन शब्दं प्रमाणीकुर्वतां मतस्य निरास:।] अन्ये तु आप्तोक्तत्वेन प्रामाण्यमुशन्ति । आप्ता: साक्षाकृतधर्माणः । तैर्यदुक्तं समंमाप्तं तत्किलाविसंवादकम् ।
“ क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद्' हेवसंभवात् ” । तदेतदयुक्तम् , आप्तस्य अत्यन्ताऽप्रत्यक्षतया तदायत्तताया 5 अनधिगतेः। वीतरागज्ञापकं च अनुमानं न विद्यते तस्य अप्रमाणत्वात्।
भवतु वा आप्तोक्तत्वम् ; प्रामाण्ये किमायातम् ? किं सत्तामात्रेण प्रामाण्य [म्], विज्ञानजनकत्वेन वा ? यदि सत्तामात्रेण ; तयुक्तम् ; अकारकस्य प्रामाण्याऽयोगात्। 10
अथ विज्ञानजनकत्वेन प्रामाण्यम् ; तत्किम् एकलस्य, सहकारिकारणोपचरितस्य वा ? तद्यदि एकलस्य तद्युक्तम् , स्वयमनभ्युपगमात् , क्रमयोगपद्यासंभवाच ।
अथ सहकारिक(का)रणोपचरितेन जन्यते; यद्येवं तदा सहकारिकारणं दुष्टमप्यभ्येति, तदनुरोधेन विपरीतमपि ज्ञानं15 जनयति आप्तोक्तत्वे सत्यपि। यथा अभिनवकम्बलसम्बन्धिनं माणवकं दृष्टा प्रवक्ता वाक्यमुच्चारयति - नवकम्बलकोऽयं माणवकः इति; श्रोता तु अधर्ममनःक्षोभादिना निमितेन नवत्वसंख्यायुक्तकम्बलसम्बन्धिनं प्रतिपद्यते । तथा प्रतारणवुद्धया नवत्वसंख्यायुक्तकम्बलसम्बन्धी माणवक इत्युक्ते20 अवदातकर्मानुरोधेन प्रतिपत्ता अभिनवकम्बलसम्बन्धिनं प्रत्यति , तथा वेदवाक्यानामपि अवदातेतरकर्मानुवेधेन विपरीतार्थावबोधोत्पादकत्वमुपपद्यते । तथा, भूतोपघातचेतोविक(का)रमनःक्षोभादिना वा निमित्तेन ॥ छ ।
१ शममार्गे-टि.
Loading... Page Navigation 1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190