Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
१४. शब्दप्रामाण्यस्य निरासः ।
११७
प्रमेयत्वस्य व्यावृत्तिरस्ति । अथ कृतकत्वम् । तदेव गमकं व्यावृत्तत्वात् । न हथेकस्य व्यावृत्तौ अन्यस्य व्यावृत्तिरस्त्यति. प्रसंगात् ।
किंच, साध्यविरुद्ध हेतो:(तौ) किं विशेषणोपादनम् , तद्विपरीते वा ? तद्यदि विरुद्ध ; तदाऽनर्थक विशेषणोपादा- 5 नम् । अथ अविरुद्धेप्येवमेव - नहि विशेषणेन विरुद्धस्वभावता व्यावर्त्तते, यथा कृतकत्वविशेषणोपादानेऽपि न चाक्षुषत्वस्य शब्दे वृत्तिलाभः । तथा देशकु(का)लोच्छेदाभावविशेषणोपादानेऽपि अस्मर्यमाणकर्तृ[क]त्वस्य न विपक्षाद व्यावृत्तिरस्ति । असिद्धोप्ययं हेतुः यस्मात्स्मरन्ति एव कर्तारं10 काणादाः। तथा लौकिका अपि बहुलं वक्तारो भवन्ति - 'ब्रह्मणा वेदाः प्रणीता:' इति । अपि च किमशेषजनस्मरणनिवृत्तिरिह हेतुत्वेन विवक्षिता, आहोस्वित् कतिपयपुरुषस्मरणविनिवृत्तिः ? तद्यदि सकलजनस्मरणविनिवृत्तिः; तदाऽसिद्धा, अवधारयितुमशक्यत्वाच अर्वाग्भागविद्भिः। अव-15 धारणे वा त एव सर्वज्ञाः स्युः अर्वाग्भागविदो न भवेयुः। .
अथ कतिपयपुरुषापेक्षया; तदानैकान्तिको हेतुः, विद्यमानकर्तृकेष्वपि कर्ता न स्मर्यते कैश्चित् ।
अन्यच्च , कतिपयैः पुरुषैर्न स्मर्यते - अर्थादापद्यते - पुरुषान्तरस्मर्यमाणकर्तृको वेदः, विशेषप्रतिषेधस्य शेषाभ्यनुज्ञा-20 विषयत्वात् । न च पुरुषजन्यत्वेन वेदस्याऽप्रामाण्यम् , अपि तु पुरुषदोषोत्पाद्यत्वेन । अतः स एव अपनेयः न पुरुषव्यापारः। अथ पुरुषस्य दोषाधिकरणत्वे तजन्यत्वे दोषजन्यत्वमप्याशंक्थत इति चेत् । यद्येवम् इन्द्रियाणामपि दोषाधिकरणत्वेन तदुत्पादितविज्ञानानामप्रामाण्यं समाशंक्यत इति सर्वत्र प्रा-25 माण्यानास्वा(श्वासः स्यात् ।
Loading... Page Navigation 1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190