Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
८६
तत्त्वोपप्लवसिंह
त्पाद एव प्राप्तः, ततश्च नाकारेण प्रतिकर्मव्यवस्था क्रियते । अनवगतरूपेणैव च स्थितेः। दहनज्ञानं यदि साकारं तथापि दहनग्रहणं न भवति ।
इतोऽपि दहनग्रहणं न भवति । किं तद् अवगतम् , अनविगतम् , तत्किं ज्ञानान्तरवेद्यम्, खसंविदितं वा ? यदि ज्ञानान्तरवेद्यम् : तदयुक्तम् , न ज्ञानं ज्ञानान्तर वेद्यं भवत्पने। अथ खसंवेद्यम् । तद्युक्तम् , विषयदृष्टान्तबलेन निराकृतं नैयायिकैः। अथ अनवगतम्, न तर्हि तद् दहनस्य ग्रहणम् । " अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयति" इति न्यायात् । 10 अपि च यत् तत् दहनग्रहणम् - तत्र किमवभाति - किम् अर्थः, ज्ञानम् , उभयं वा ? यदि अर्थः प्रतिभाति । तद्युक्तम् , असंविदितायां संवित्तौ तत्संवित्त्ययोगात् । अथ ज्ञानम् : [न] तर्हि दहनधूमयोः सम्बन्धोऽवगतः तत्संवित्तिपूर्वकत्वात् सम्बन्धबुद्धेः । अथ उभयं प्रतिभाति; तयुक्तम् , 15एकोपलम्भस्या(स्य) द्वितीयाकारपरिहारस्थितिधर्मत्वात् । न च दहनज्ञाने ज्ञानार्थाकारौ प्रतीयेते अपि तु दहनस्यैव प्रतिभासनात् ।
अथ दहनोत्पाद्यत्वेन तत् दहनस्य संवेदनम् ; कथं तत् दद्दनेनोत्पाद्यते ? किम् अतजननस्वभावेन, तज्जननस्वभा20वेन वा ? यदि अतजननस्वभावेन; अतजननस्वभावः कथमसौ तजनयेत् ? __ अथ तजननस्वभावः; न तर्हि दहनादु धूमस्योत्पत्तिः, दहनस्य दहनज्ञानोत्पादकस्वाभाव्येन धूमोत्पादकत्वायोगात् । अथ तेनैव स्वभावेन धूममुत्पादयति ; प्राप्ता विज्ञानस्यापि 25धूमरूपता, धूमस्य वा विज्ञानरूपता, अभिन्नात्मोत्पाद्यते , भेदकं च न बीजमस्ति ।
Loading... Page Navigation 1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190