Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
९, ताथागतसंमतस्यानुमानस्य निरासः ।
प्राप्तत्वात् । अथ उपलब्धिलक्षणप्राप्तमुपलभ्यते भूतलम् ; घटस्थापि उपलब्धिप्रसंगः। अथ भूतलज्ञाने घटस्वरूपं नावभाति , तेन तस्यानुपलम्भः, घटाभावव्यवहारः क्रियते; तयुक्तम् ; घटावष्टब्धेऽपि भूतले भूतलज्ञाने घटो नावभाति , तत्रापि घटाभावव्यवहारप्रसक्तिः।
5 तथा ज्ञानस्यापि उपलब्धिलक्षणप्रासस्य संवेदनं न भवेत् । ततश्च सर्वस्थासंवेदने नानुपलब्धिः , उपलब्धेरेव यतोऽनुपलब्धिः ।
यदि च भूतलायुपलब्धिरेव घटानुपलब्धिः; पिशाचादेरपि सैवाऽनुपलब्धिरस्तु। भवतु, को दोषः ? पिशाचाभाव-10 विनिश्चयः स्यात् । अथ न भवति पिशाचाभावविनिश्चयः कुम्भाभावविनिश्चयाभावप्रसंग: स्यात् । अथ निरालम्बनज्ञानं दृश्यस्याऽनुपलब्धिः; नहि भवतां पक्षे निरालम्बनज्ञानमस्ति खांशपर्यवसितत्वात् ।
अथ अदृश्यानुपलम्भः अवयव्यनुपलम्भः; सोऽपि त-15 त्सत्तां न व्यावर्त्तयति , यथा उपलभ्यमानत्वं वस्तुखरूपम् , तथा अनुपलभ्यमानत्वमपि वस्तुस्वरूपमेव । यथा कार्यस्थ स्वकारणाजनकत्वं वस्तुस्वरूपं तथा अनुपलभ्यमानत्वमपि वस्तुस्वरूपमेव। नहि स्वकारणाजनकत्वे वस्तुस्वरूपमतिवर्तते । तथा अवयव्यपि कार्याजनकत्वेऽपि न स्वरूप हास्यति , स्वहे-20 तोरेव कार्याजनकात्मकस्योत्पत्तेः। [$ ८. अघयविनिराकरणे प्रयुक्तस्य रक्तारक्तत्वप्रसञ्जनरूपस्य
साधनस्य निरास: ।] यदपि साधनेमन्यदुपदिष्टम् - रक्तारक्तप्रसंगरूपम् । तदप्यसत्, रक्तता नाम का अवयविन: ? किं नीलगुणात्मकत्वम् ,25 आहोस्वित् नीलगुणाधिकरणत्वम्, नीलगुणाधिकरणद्रव्यसंयोगित्वं वा, तदविरलदेशोत्पादो वा ?
Loading... Page Navigation 1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190