Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
तत्त्वोपप्लवसिंहे
[ $ ६. प्रसङ्गाद् विज्ञानवादिकृतावयविनिराकरणस्य प्रतिवादः। ]
थापि युक्तिरपदिष्टा - विज्ञानमात्रस्थितायक्यविनिराकरणपरा वृत्त्यनुपपत्त्यादिरूपा - " न किला अवयवी एकदेशेन वर्तते , नापि सर्वात्मना। एकदेशवृत्त्यभ्युपगमे हि
अवयविनो भेदप्रसंगः । अथ सर्वात्मना वर्तते; तर्हि अन्यत्रावृत्तिप्रसंगः" इत्यादिका ; सापि न युक्तियुक्ता। कथम् ? किम् एकदेशशब्देन अवयवी अभिधीयते, अवयवो वा ? यदि अवयव्यभिधीयते । तदा एकदेशेनैव सर्वत्र वर्त्तत इति ब्रूमः, स्वकारणान्नियमितस्य तथाभूतस्योत्पत्तेः।। 10 अथ अवयवोऽभिधीयते तदेकदेशशब्देन ; तदा न एकदेशेन अवयवी वर्तते , अव[व]स्य अवयवे वृत्त्ययोगात् । भवतु वा अवयवेषु वृत्तेरभावोऽवयविनः , तथापि असत्त्वं न सिद्धयति , तद्देहोपलम्भस्य तदस्तित्वविधानपरत्वात् । यथा 'अनुदकः कमण्डलुः' इत्युक्ते सति उदककमण्डलुसम्बन्धा15भावः प्रतीयते, न तु कमण्डलोरभावः , तदुदकस्य वा ।
[७. प्रसङ्गादनुपलब्धिपदार्थस्य विचारः।] अथ अवयविन उपलब्धिरेव नास्ति; सा किं दृश्यानुपलब्धिः, आहोस्विद् अदृश्यानुपलब्धिः ? यदि दृश्यानुपलब्धिः; सा नोपपद्यते । दृश्यशब्देन किमपदिश्यते ? उपलब्धिलक्ष20णप्रासोऽर्थोऽभिधीयते । उपलब्धिलक्षणप्राप्तिश्च प्रत्ययान्तर
साकल्यं खभावविशेषश्च । एतचेद् विद्यते; कथमनुपलम्भः ? उपलब्धिकारकसाकल्ये सति उपलब्ध्या भवितव्यम् , नानुपलब्ध्या, तत्खभावनिबन्धनत्वात्तदुपलब्धेः । उपलब्धिलक्षणप्रातस्य यदि अनुपलम्भः, अनुपलब्धिलक्षणप्राप्तस्य तर्हि उप25लम्भः स्यात्, अनिष्टं चैतत् ।
यदि च घटविविक्तभूतलोपलम्भ एव घटस्थानुपलम्भः; तदा भूतलस्याप्युपलम्भो न भवेत्, तस्याप्युपलब्धिलक्षण
Loading... Page Navigation 1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190