Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
१०. षडिधार्थापत्तिप्रामाण्यस्य निरासः ।
१०९
अथ अवस्तुभूतः स किं क्रियते, ज्ञाप्यते वा ? तद्यदि क्रियते; तदयुक्तम्, सर्वोपाख्याविनिर्मुक्तस्य करणायोगात्, करणे वा वस्तुत्वप्रसंगः। अथ ज्ञाप्यते ; तेन सह कृतकत्वस्य सम्बन्धव्यतिरेकात्, अव्यतिरेके वा तस्य वस्तुत्वं कृतकत्वासत्त्वं वा।
5 ____ अथ अनित्यताब्यवहारः क्रियते - यो हि कृतकत्वं जाननपि अनित्यताव्यवहारं न करोति स हि अत्र व्यवहार्यते; सोऽपि व्यवहारः अनित्यत्वाव्यतिरिक्तः, व्यतिरिक्तो वा ? यद्यव्यतिरिक्तः ; असावपि प्रतिपन्न एवानुमानिकः ।
अथ व्यतिरिक्तः स किं कृतकत्वेन उत्पाद्यते , ज्ञाप्यते10 वा? यदि उत्पाद्यते; तदा न शन्दोत्पादकहेतूनामनुमानत्वम् ।
अथ ज्ञाप्यते ; तेन साकं सम्बन्धोऽभिधेयः । न तादात्म्यलक्षणः, ज्ञाप्याद भिन्नत्वात् ।
अथ तदुत्पत्तिलक्षणः; सोप्यनुपपन्न एव - किं व्यवहारेण उत्पाद्यते घटः, घटेन वा उत्पाद्यते व्यवहारः ? न तावदुः15 व्यवहारेण उत्पाद्यते घटः; आदौ घटसत्ता तद्नु व्यवहारः। अथ घटेनोत्पाद्यते व्यवहारः; तदा कारणानुमानम् , न स्वभा. वानुमानम्। तच्च स्वयमेव पर्युदस्तम् ॥ छ ।
___ [ १०. षड्डिधार्थापत्तिप्रामाण्यस्य निरास: । ] एवमर्थापत्यादीनामप्यप्रामाण्यम् । किं पुनः अर्थाप-20 यादेः स्वरूपम् ? कथं वा प्रामाण्यम् ? तत्र दर्शनार्थापत्तेस्तावत् स्वरूपं व्युत्पाद्यते - रूपदर्शनान्यथानुपपत्त्या चक्षुःप्रतिपत्तिः। तथा, अनुमानपूर्विका - अनुमानादग्नित्वप्रतिपत्यन्यथानुपपत्त्या - अग्निव्यक्तिप्रतिपत्तिः। अभावपूर्विका अर्थापत्तिः - जीवति देवदत्तः गेहे नास्ति - गेहाभावान्यथानु-25 पपत्त्या बहिर्भावप्रतिपत्तिः । तथा, आगमपर्विका अर्थापत्तिः
Loading... Page Navigation 1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190