Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
१०८
तत्त्वोपप्लवसिंह
नादेव जानीमः । सैव सत्ता प्रतिभाति । आद्यानुभवेपि सा सत्ता प्रतिभाति । कुतोऽवगता ? एवं ज्ञानयोरपि हेतुफलभावावधारणं न शक्यते कर्तुम् , तदभावान्न कार्यानुमानम् ॥ छ ॥
[$ १९. बौद्धसंमतस्य स्वभावानुमानस्य निरास:।] 5 तथा स्वभावानुमानस्यापि न सम्बन्धावधारणमुपपद्यते, तभावात् । भिन्नयोः सम्बन्ध(ड)योः सम्बन्धो दृष्टः, नहथेकस्य सम्बन्ध उपपद्यते ।
किंच, कृतकत्वेन अनित्यत्वानुमानं क्रियते - किमवगतेन, अनवगतेन वा ? तद्यदि अनवगतेन : तत्कथं स्वयमनु (मनव) 10गतं साधनं भवितुमर्हति ? अथावगतेन; तस्यां कृतकत्वावगतौ अनित्यत्वं प्रतिभाति वा, न वा? यदि न प्रतिभाति ; कथं प्रतिभासमानाऽप्रतिभासमानयोस्तादात्म्यम् ? अथ प्रतिभाति; किमनुमानेन ? निष्पादितक्रिये कर्मणि साधनानर्थक्यम् , अन्यथा
हि कृतकत्वप्रतिपत्तावपि अनुमानमुपादेयं स्यात् । 15 अथ कृतकत्वं प्रतिपन्नमिति कृत्वा नानुमानमुपादीयते; तत्स्वभावानुवन्ध्यनित्यत्वमप्यवगतम् , किमनुमानेन ? अवगते च अनित्यत्वे यत् साधनमुपादीयते तत् कदाचिदनित्यताप्रतिपत्त्यर्थम् , कदाचिच्च नित्यतासमारोपव्यवच्छेदार्थम् , कदाचित्व(त्त्व)नित्यताव्यवहारार्थम् ? 20 तद्यदि अनित्यताप्रतिपत्त्यर्थम् : सा ज्ञातैव, व्यर्थः प्रयासः। ___अथ समारोपव्यवच्छेदार्थम् ; समारोपव्यवच्छेदः अनित्यत्वाव्यतिरिक्तः, व्यतिरिक्तो वा ? तद्यद्यव्यतिरिक्तः; असावपि अनित्यत्वावगमेनैवावगतत्वान्न साधनान्तरमपेक्षते। 25 अथ व्यतिरिक्तः; स किं वस्तुभूतः, अवस्तुभूतो वा ? तद्यदि वस्तुभूतः ; तेन सह शब्दगतकृतकत्वस्य तादात्म्यानुपपत्तिः । तादात्म्ये वा तदवगमेनैवावगमात् नानुमानमपेक्षते।
Loading... Page Navigation 1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190