Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra

View full book text
Previous | Next

Page 130
________________ ९८ तत्त्वोपप्लवसिंहे [ $ ११. अवयविनिराकरणे प्रयुक्तस्य 'सर्वावयवग्रहणेन' इत्यादि विकल्पजालस्य निरास: ] यदप्युक्तम् - " किं सर्वावयवग्रहणेन अवयवी गृहयते, किं वा कतिपयावयवग्रहणेन गृहयते ? यदि च सर्वावयव5 ग्रहणेन गृहयते तदा मध्यभाग- परभागाऽग्रहणे अवयव्यग्रहणप्रसंग: । अथ कतिपयाऽवयवग्रहणे अवयविग्रहणमभ्युपगम्यते ; तदा करांह्निग्रहणे अवयविग्रहणं स्यात् । अथ अवयवग्रहणमन्तरेण अवयविग्रहणम् तदा सर्वदा ग्रहणं स्यात् । " तदेतत् सर्वमयुक्तम्, न सर्वावयव ग्रहणपूर्वकमवयविग्रहणम्, 10 नापि कतिपयावयवग्रहणपूर्वकमवयविनो ग्रहणम्, अपि तु तद्देहेन्द्रियसन्निकर्षा लोकादिसाकल्ये सति उपलम्भः । अन्यथा हि अवयवग्रहणपूर्वके ग्रहणेऽभ्युपगम्यमाने अवधत्र्यादेरनुपलम्भः स्यात् । [$ १२. अवयविनिराकरणपराया: ' यत्र भिन्ने न तद्द्धिः ' इत्यादियुक्तेः खण्डनम् । ] अवयविनिराकरणपरं साधनम् - {{ यत्र भिन्नेन तद्बुद्धिर्धिया च न सा । तद् घटं तु संवृतिसत् परमार्थसदन्यथा 15 यदप्यन्यदुक्तम् - 35 तत्र यदि अवरुरणे घटे घटबुद्धिर्न भवति घटस्याऽपर20 मार्थसत्त्वम् : नीलेऽपि प्रत्यस्तमिते नीलबुद्धिर्न भवति नीलस्वाऽस्तमितत्वात् तदा नीलमपि अपरमार्थसत् प्राप्तम् । तथा, विज्ञानमस्तमुपगतं न वेद्यते तदप्यपरमार्थसत् प्राप्नोति । अथ प्राक्तने विज्ञाने नीलान्तरे प्रत्यस्तमिते ज्ञानान्तरं वेद्यते नीलान्तरं च, न तु घटेऽवरुग्णे घटान्तरं वेद्यते ; तत् किम् - 25 उत्पन्नं न वेद्यते, आहोस्विदनुत्पन्नम् ? तद्यदि उत्पन्नं न गृहयते ; तत्रापि हि विज्ञानोत्पादन समर्थमुत्पन्नं न गृह्यते, तद्विपरीतं वा ?

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190