Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
ताथागतसंमतस्यानुमानस्य निरासः
तद्यदि विज्ञानोत्पादन समर्थमुत्पन्नं न गृहयते ; तदयुक्तम्, यदि विज्ञानोत्पादन समर्थमुत्पन्नं घटजातम्, तदवश्यं गृहयते अन्यथा नीलस्याप्यग्रहणं स्यात् । अथ विज्ञानजनकोत्पन्नस्याग्रहणम् ; तदा नीलस्याप्यनया वृत्त्याऽग्रहणे तस्याप्यपरमार्थसत्त्वं स्यात् ।
९९
अथ अनुत्पन्नघटजातं न वेद्यते तेन तस्य अपरमार्थसत्त्वम: नील-झाने अपि अनुत्पन्ने न वेद्य ( ये ) ते तयोरपि अपरमार्थसत्वमापद्यते ।
5
अथ अवरुरणे घटे घटान्तरं न प्रादुर्भवति विज्ञानजनकं कपालावस्थायाम् ; यद्येवं निर्विकल्पके रूपज्ञाने नष्टे नान्यन्नि - 10 विकल्पकं रूपज्ञानं जायते सविकल्पकावस्थायाम् । तथा, स्थूले नीले नष्टे नान्यत् स्थूलं नीलान्तरं भवति सूक्ष्मनीलोत्पादकाले | अथ तत्र नीलरूपताऽनुगता ज्ञानरूपता वाऽनुगता ; यद्येवम् इहापि कपालघटयोः स्वलक्षणरूपताऽनुगता ।
यदप्युक्तम् - " धिया च न सा - धिया बुद्धा विवे- 15 च्यमाने न सा घटबुद्धिर्भवति नीलबुद्धिस्तु भवति " ; तदेतदयुक्तम्, किंभूतया बुद्धया विवेच्यते - किं निरालम्बनया, आहोस्वित् सालम्बनया ? तद्यदि निरालम्बनया विवेच्यते : तदा विवेचनीयार्थी वक्तव्यः । यदि च निरालम्बनया विवेच्यमानस्य असत्त्वम् ; तदाऽनया रीत्या नीलादेरप्य सत्त्वमापनी 20 पद्यते । न च निरालम्बनमतिरस्ति ।
अथ सालम्बनया घटो विवेच्यते सा किम् आत्मालम्बना, आहोस्वित् स्वकायव्यतिरिक्तालम्बना ? तद्यदि स्वकायालम्बना सती घटस्य विवेचिका; तदा विवेचनीयार्थी वक्तव्यः । यदि नाम स्वकायमात्रावभासा समुत्पन्ना ; घटस्याs-25
Loading... Page Navigation 1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190