Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
तस्वोपप्लवसिंहे
इतोऽपि दहनधूमयोर्हेतुफलभावावधारणं न शक्यते कर्तुम् । धूमज्ञानसत्ताकाले धूमसत्ता न विद्यते ज्वलनज्ञानसत्ताकाले ज्वलनसत्ता न विद्यते। न(ना)विद्यमानस्या(स्य) ग्रहणं नाम, अन्यथाग्राहि(थाऽग्राहय)केशोण्डुकस्यापि ग्रहणं 5स्यात् । ___ अथ केशोण्डुकस्य सर्वदा सत्ता न विद्यते - न ज्ञानकाले नापि पूर्वम् , दहनादेस्तु पूर्व सत्ता विद्यते । यदि नाम 'ज्ञानकाले नास्ति पूर्व तु विद्यते' इति ; सुव्याहृतमेतत् ! गृहीतिकाले नास्ति गृहीतेस्तु पूर्वमस्ति, गृहीतिमन्तरेण सुस्थितानि 10वस्तूनि ! अथ ज्ञानजनकत्वेन पूर्व विद्यते; तज्जनकत्वं केनाऽव
गम्यते, विज्ञानस्य खतनुद्योतकत्वेन पर्यवसितेः ? ततश्च पिशाचकल्पौ दहनधूमाकारी, तयोर्हेतुफलभावावधारणाय न प्रत्यक्षम् ।
अथ ज्ञानावलीढतदाकारान्यथानुपपत्त्या तयोः स्वरूप15व्यवस्था क्रियते; तदयुक्तम्, आकारो हि प्रागेवापोदितः, न च आकारार्थयोः प्रतिबन्धोऽवधारितः, तदनवधारणे कथम् आकारोऽथ गमयति ? एवं तावदर्थजन्यत्वं न शक्यते ज्ञानस्यावधारयितुम् । नाप्यर्थस्य अर्थजन्यत्वम् । एवं हेतुफलभावानवधारणात् कथं धूमं दृष्ट्वा अनुमिनोति अग्निम् । 20 [$४. विकल्प्य विषयासंभवदर्शनेनानुमानस्य निरास:।]
अपि च , आनुमानिकं ज्ञानं किंविषयम् - किं अग्यादिखलक्षणविषयम्, आहोस्विद् वस्तुसू(भू)तसामान्यविषय[म] , [अवस्तुभूतसामान्यविषयं वा], विकल्पविषयम्, खांशविषयम् , निर्विषयं वा ? 25 तद्यदि स्खलक्षणविषयम् ; तदा प्रत्यक्षानुमानयोर्भेदो न प्रामोति, खलक्षणविषयत्वेन स्पष्टाकारतानुमानज्ञानस्यापि प्रसज्यते, 'अस्पष्टाभम्' च भवद्भिः प्रतिपद्यते न त्वन्यैः ।
Loading... Page Navigation 1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190