Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
तत्त्वोपप्लवसिंह
म्यतदुत्पत्तिसमवायसम्बन्धाभावे सति षष्ठ्यों वक्तव्यः 'तस्य अव्यभिचारित्वम् ' इति । अथ पृष्ठोत्पन्नस्तर्हि पूर्व व्यभिचारिता विज्ञानस्य प्राप्नोति । न च आध्यात्मिकोऽव्यभिचारिरूपो धर्मोस्ति सुखादिव्यतिरिक्तः, तत्प्रतीत्यसंभवेन 5स्वयमनभ्युपगमात्। यदि च अव्यभिचारादयो धर्मा अर्थान्तरभूताः अभ्युपगम्धन्ते तैरवच्छिन्नं विज्ञानं सामग्रथा अवस्थापकमुक्षुष्यते; तच्चानुपपन्नम् : प्रत्येकमनेकविशेषणावच्छिन्नविज्ञानप्रतिपत्तिकालावस्थानायोगात्, ज्ञाप्यज्ञापकयोरभावे कर्तृमात्रप्रबन्धि ज्ञानं स्यात् । 10 अथ तत्स्वरूपमव्यभिचारित्वम्-तत्किं स्वसत्तामात्राऽनु
रोधेन, अर्थान्तरसत्तानुरोधेन वा ? तद्यदि ज्ञानसत्तामात्रतैवाऽव्यभिचारित्वमुच्यते, तदा केशोण्डुकसंविदोऽपि अव्यभिचारिता स्यात् । नच ज्ञानसत्तामात्रानुरोधेन ज्ञानं व्यभिचार्यव्यभिचारि वा उद्गीयते । 15 अथ अर्थान्तरसत्तानुरोधेन अव्यभिचारित्वम्-किम् अनुपकारकाऽर्थान्तरसत्तानुरोधेन, आहोस्विद् उपकारकाऽर्थान्तरसत्तानुरोधेन ? तद्यदि तावद् अनुपकारकाऽर्थान्तरसत्तानुरोधेन, तदा केशोण्डुक-इन्दुदयसंविदोप्यव्यभिचारिताप्रसङ्गः ।
अथ उपकारकाऽर्थान्तरसत्तानुरोधेन अव्यभिचारिता-किं 20प्रतीयमानाऽर्थान्तरोपकारकसत्तानुरोधेन, तद्विपरीतार्थान्तरोपकारकसत्तानुरोधेन वा ? तद्यदि पूर्वपक्षाभ्युपगमः, तदा अतीताऽनागतानुमानविज्ञानस्य योगिप्रत्यक्षस्य च चोदनावचनजनितविज्ञानस्य वाऽव्याभिचारिता न भवेत् तद्वगतोपकारकार्थाभावात् , भावे वा वितानक्रियालोपप्रसङ्गः । अथ उत्तरो 25मतः; तदा केशोण्डुक-इन्दुव्यसंविदोऽव्यभिचारित्वं प्रसज्यते इत्यसहीतम्। * — वितान ' ' क्रिया' अनयोर्मध्ये अखिलेति छिन्नं वर्तते ।
Loading... Page Navigation 1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190