Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
४. सौगतसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा । ४७ पेयते नैयायिकैः , तदभावेऽपि सद्भावोऽभ्युपगम्यते तेषां भवद्भिः। अथ तानि प्रतिभान्ति वृत्त्यभावेऽपि, तेन तेषामभ्युपगमः क्रियते; यद्येवं घट-संख्या-सामान्यादेरपि स्वरूपं प्रतिभाति अभिन्नानुगतात्मतया । न चानुभूयमानस्य निहवो युक्तः सर्वापलापप्रसङ्गात् । अनुपलब्धौ वा सैव समर्था , अलं वृत्ति- 5 विकल्पदोषेण । यद्युपलभ्यते; तदा वृत्तिविकल्पदोषो न वक्तव्यः । अथ नोपलभ्यते; तथापि न वक्तव्यः। - [$१०. देशभेदेनाऽग्रहणात् इत्यादेः समालोच्य प्रतिविधानम् । ]
यदप्युक्तम्- "देशभेदेनाऽग्रहणात् घट-सामान्यानुपपत्ति"; तदप्ययुक्तम् ; न देशभेदेन वस्तूनां भेदोऽपितु10 आकारभेदेन , अभिन्नानुगतात्मतया तयोः स्वरूपमनुभूयते । न देशभेदाग्रहणेन खावयवाधिकरणेन सह तयोस्तादात्म्यं सिहयति असत्त्वं वा । यद्याकारभेदेन ग्रहणम् ; तदा देशभेदेनाग्रहणस्य अप्रयोजकत्वम् , आकारभेदग्रहणेन स्वरूपान्यत्वस्य प्रबोधितत्वात् । अथ आकारान्यत्वेन नावबोधोऽस्ति; स15 एवास्तु, असद्व्यवहारसमर्थत्वात् , किं देशभेदाग्रहणेन ? वहेतोरेव नियतदेशकालनियमितस्योत्पत्तेर्न देशान्तरादौ ग्रहणम् , अन्यथा रूपादेरसत्त्वं स्यात् इतरदेशलग्नस्याऽग्रहणात् । [११. नास्ति घट-सामान्यम् , तदग्रहे प्रहात् इत्यस्य विभञ्जनम् । ]
यदप्युक्तम्- “ नास्ति घट-सामान्यम् , तद्ग्रहेऽग्रहात् "20 किमनेन क्रियते । किम् अवयवाधिकरणाऽव्यतिरेकप्रतिपादनम् , आहो असत्वप्रतिपादनम् ? तद्यदि अव्यतिरेकप्रतिपादनं क्रियते: कस्यात्र पक्षीकरणम् ? किं घटसामान्यस्य, आहो तदवयवाधिकरणस्य ?
तद्यदि घटसामान्यस्य पक्षीकरणम् तत्किम् - अवगतस्य ,25 अनवगतस्य वा ? तद्यदि अनवगतस्य ; तयुक्तम् ; नयनव१ अप्रयोजनकत्वम्- परिव० ।
Loading... Page Navigation 1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190