Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
७०
तत्त्ववसिंहे
जोति, आश्रितानाश्रितत्वस्याऽविशेषात् । न च सम्बन्धमन्तरेण षष्ठी सम्पद्यते, अपि तु सम्बन्धे सति देवदत्तनयनतुरगव्यपदेशो यथा । अथ सम्बन्धमन्तरेण कुम्भाभावव्यपदेशोऽभ्युपगम्यतेः तदास्तं गतं विश्वं स्यात्, सम्बन्धाभावस्याविशेषात् ।
[ $ ३. हेतुफलसंबंधावधारणस्यानुपपत्तिप्रकटनम् । ] इतोऽपि हेतुफलसम्बन्धावधारणं नोपपद्यते - किं निरुपचरितकारणग्रहणानन्तरं गृह्यते कार्यम्, आहोस्विद् उपचरितकारणग्रहणानन्तरम् ? यदि निरुपचरितकारणग्रहणानन्तरं 10 गृह्यते; तदयुक्तम्, सामग्रथा अतीन्द्रियत्वेन संवेदनायोगात् । अथ उपचरितकारणानन्तरीयकत्वेन तद् गृहयते तेन तस्य तत् फलम् ; तदयुक्तम्, उपचरितस्य कारणत्वमेव न विद्यते कथं तत् फलतां याति ।
अन्यच, तन्तूनां कार्य वस्तु (स्त्रं) किम् - पूर्वापरकाल15 भावित्वेन, आहो पूर्वापरग्रहणेन ? तयदि पूर्वापरकालभावत्वेन तदा नियतकारणकार्यत्वं न लभ्यते अम्बरफलस्य, तत्समानकालीनाऽनेककार्योत्पादकानां तत्पूर्वापरकालभावित्वा
विशेषात् ।
अथ अन्वयव्यतिरेकयुक्तस्य यस्य पूर्वकालभावित्वं तत्20 कारणं तदस्ति, ध्रुव भाविकार्यदर्शनात् । अन्वयव्यतिरेकशब्देन किमभिधीयते ? किम् - कारणम्, अन्यद्वा ? तद्यदि कारणम् ; तदा न किंचिद् बाध्यते कारणात्मतया तत्कारणम् । अथ अन्यत् तत् न जानीमः किं तद् इति ? नच पूर्वापरभाव: सिद्धोऽत्र ज्ञानमन्तरेण । ज्ञानं विना न जाने 25 किं सहोत्पन्न, पूर्वापरभावोत्पन्नी वा अनुत्पन्नौ वा ?
अथ पूर्वापरग्रहणक्रमेण पूर्वापरोत्पाद - तदभावव्यवस्था इति चेत् तदेतदपि ग्रहणेऽपि तुल्यम् । सती सत्ता संवेद्यते
Loading... Page Navigation 1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190