Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
४. सौगतसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा । ४२ नन्तरं घट-सामान्यस्य ग्रहणम् , किं वा घट-सामान्यस्याग्रहणमेव विवक्षितम् ? तद्यदि अवयवाधिकरणग्रहणमेव घट-सामान्यस्य ग्रहणं विवक्षितम् ; तदा नानेनाव्यतिरेका अन्यतरासत्त्वं वा प्रतिपाद्यते , यथा नीलतदियोः एकोपलम्भेऽपि नान्यतराभावः, अव्यतिरेको वा, तथा नीललोहितयोः 5 एकोपलम्भेऽपि नान्यतराभावः, अव्यतिरेको वा ।
अथ अवयवाधिकरणग्रहणानन्तरं घट-सामान्यग्रहणं विकक्षितम् । तदा नानेनाव्यतिरेक: साध्यते अन्यतरासत्त्वं वा, यथा रूपग्रहणानन्तरं रससंवेदनं न तयोरेकतां गमयति अन्यतरासत्त्वं वा।
10 'अथ अग्रहणमेव विवक्षितं घट-सामान्यस्य ; तदा तदग्रहेऽग्रहात्' इत्येतन्न वक्तव्यम् , ' अग्रहात्' इत्येतावदस्तु । नहि अन्यस्थाऽग्रहे तदनुपलम्भसिद्धिः, तत्वभावविनिवृत्तिनिबन्धनत्वात् तदनुपलम्भस्य ।
न चायं व्यतिरेकार्थो लभ्यते, 'तद्ग्रहेऽग्रहात् ' इत्यस्य15 हेतोः घटसामान्यस्याग्रहणमेच, अपि तु अवयवाधिकरणग्रहणानन्तरं घट-सामान्यस्य ग्रहणं लभ्यते ततश्च विपरीतसाधनाद विरुद्धो भवति । [$ १२. एकपिण्डग्रहणकाले उपलब्धिलक्षणप्राप्तस्येत्यादेः समीक्ष्य प्रतिवचनम् ।]
यदप्यभ्यधायि- “एकपिण्डग्रहणकाले उपलब्धिलक्षण-20 प्राप्तस्य अनुपलब्धर्नास्ति सामान्यम् ।”क एक्माह- नोपलब्धं सामान्यम् । अपि तु उपलन्धमेव । कथं ज्ञायते ? द्वितीयादिपिण्डदर्शने सति पूर्वे पिण्डे स्मृतिदर्शनात् 'अनेन सदृशोऽसौ' एवमनुस्मरति । अथवा एकपिण्डग्रहणकाले तद् उपलब्धिलक्षणप्राप्तं न भवति तेन नोपलभ्यते । उपलब्धिलक्षणप्राप्ति-25 रिह अनेकसहकारिपिण्डोपनिपातः । यदि चोपलब्धिलक्षण
७ त.
Loading... Page Navigation 1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190