Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
५४
तत्त्वोपप्लवसिंह ज्ञानरूपं कार्यं जनयन्ति; तदा विज्ञानस्य अभेदरूपता निवर्तते नियतखभावकारकजन्यवाद् रूपशब्दादिवत् ।।
अथ विविधादपि कारणाद् अखण्डितरूपं कार्य भवति; एवं च कार्यभेदात् भिन्नकारणानुमानं निवर्तते - एकस्वभा5वादपि विज्ञानाद् अनेकं नयनालोकादिकार्यमुत्पद्यते, अनेकस्मादपि एकं भवति । एवं च सति नियतकार्यदर्शने नियतकारणानुमानं निवर्तते। ____ अथ एकस्मादेव कारणादेकं कार्यं भवति न बहूनां संकलितानाम् एकफलोत्पादकत्वम् । ततश्च नियतकार्यदर्शने नि10यतकारणानुमानं केन निवार्यते ? तदेतदसमीचीनम् ; यद्येकं कारणम् एकं कार्य जनयति तदाऽभ्युपगमविरोधः - " चतुWश्चित्तचैत्ता भवन्ति, बोधादोधरूपता विषयाकारता" इत्यादि।
एकमेव जनयति किम् - समानजातीयत्वेन , आहो 15तदाकारत्वेन, किं वा पूर्वापरकालभावित्वेन ? तद्यदि समानजातीयत्वेन जनकत्वम् । तदा समानकालीनं पश्चादुत्पन्नमपि जनयेत् । अथ तदाकारानुकारित्वेन जनकम् । तत्राप्येतदेव दूषणम् । अथ पूर्वापरकालभावित्वेन जनकम् : न त_दं वक्तव्यम् ' एकमेव जनकम् ', चक्षुरूपालोकमनस्काराणां पूर्व20कालभावित्वाऽविशेषात् । एवं च अनेकोपादानोत्पाद्यत्वेन आकारकदम्बकस्वरूपं विज्ञानं प्रसक्तम् । रूपाद्याकारपरिहारे वा विज्ञानाकारस्याप्यनुपपत्तिः । तदनुपपत्तो नैरात्म्यप्रसङ्गः।
किंच, ज्ञानं कायकस्वभावम् , कारणैकस्वभावम् , उभयस्वभावं वा ? तद्यदि कारणैकस्वभावम् ; तदा कार्यरूपता न 25संभवति, तदभावे न वस्तुत्वम् , संस्कृतानां वस्तुत्वाभ्युपगमात् । नापि कारणरूपता उपपद्यते; अनाधीयमानाऽतिशय
Loading... Page Navigation 1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190