Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
४. सौगतसंमतस्य प्रत्यक्षलक्षणस्य परीक्षा। ५५ त्वेन जनकत्वाऽयोगात्। अथ कार्यैकखभावम् ; तथापि न सदास्मकम् , अर्थक्रियाऽकरणे वस्तुत्वविरहात् । अथ उभयात्मकम् ; एकमनेकात्मकं भवति ? केन त्वं विप्रलम्भितः ? नहि एकस्य अनेकनामकरणे नानातोपपद्यते । न चानेकनामका(क)रणमुपपद्यते , निमित्तस्याविचित्रत्वात् । एवं विज्ञानस्याऽसंभवे सति 5 सन्तानानुपपत्तिः, अभ्रान्तभ्रान्तदैतस्याऽनुपपत्तिश्च ।
[$ १६. प्रसङ्गात् बौद्धाभिमतस्य सन्तानस्य असिद्धत्वप्रदर्शनम् । ]
इतोऽपि सन्तानस्याऽसिडिः, विज्ञानस्य एकत्वात् । तदेकत्वं च आकारान्तरस्यानुपपत्तेः, उपपत्तौ वा ज्ञानाकारविरहप्रसङ्गः । तत्पसक्तौ च सन्तानाऽनुपपत्तिः।
10 इतोऽपि विज्ञानसन्तानानुपपत्ति:- विज्ञानम् असद्धर्मात् सदात्मतया निवर्त्तते , स्वरूपान्तरात्तु कथं व्यावर्त्तते ? किं सदास्मतया , आहो आकारान्तरेण ? तद्यदि सदात्मतया व्यावर्तते । तदा रूपादेः असदाकारता प्राप्नोति , वाजिविषाणयोरिव । अथ आकारान्तरेण निवर्त्तते; तदा ज्ञानस्य असत्व-15 भावता प्रामोति , तुरगविषाणवदिति। ___ अथ विज्ञानाकारतया निवर्त्तते रूपादिभ्यो विज्ञानम् ; सा विज्ञानाकारता सत्स्वभावा, असत्वभावा [वा] ? तद्यदि सत्वभावा; तदा ज्ञानाकारतया निवर्त्तत इति किमुक्तं भवति? सदात्मतया निवर्तते, विज्ञान सदाकारयोरव्यतिरे-20 कात् । ततश्च रूपादेरसदाकारता प्राप्नोति तुरगविषाणवदिति पूर्वोदितमेव दूषणमापद्यते । अथ असत्स्वभावा; तदा खरविषाणवद् विज्ञानरूपतां परित्यजति , त्यागे विज्ञानसन्तानानुपपत्तिः, तदनुपपत्तौ चैत्यवन्दनादिक्रियाऽनर्थक्यम् ।
इतोऽपि विज्ञानसन्तानानुपपत्तिः, तदुत्पादकविज्ञानस्य25 पूर्वापरसहोत्पन्नविज्ञानं प्रति स्वरूपाविशेषात् - यदेव पूर्वसहोत्पन्नविज्ञानापेक्षया स्वरूपं तदेव अपरविज्ञानापेक्षयापि
Loading... Page Navigation 1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190