Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
१२
तत्त्वोपप्लवसिंहे ननु यद्यपि प्रतीयमानोदकेन सह सम्बन्धो नास्ति चक्षुषः, तथापाप्या(थाप्या )लम्ब्य मरीचिनिचयेन सार्क सम्बन्धोऽस्ति, तस्यैव आलम्बनत्वात् तद्देशं प्रति प्रवृत्तेः, अत एव मिथ्यात्वम्, अन्यदालम्बनम् अन्यच प्रतिभाति। 5
५. प्रसङ्गादालम्बनपदार्थस्य परीक्षणम् । ] कोऽयमालम्बनार्थो नाम येनेदमुघुष्यते- अन्यदालम्बनं चान्यत् प्रतिभातीति ?-किं विज्ञानजनकत्वम्, आकारार्पकत्वम्, विज्ञानाधिकरणत्वम् , विज्ञानावभासितता वा? तद्यदि विज्ञानजनकत्वमालम्बनार्थः; तदा नयनालोकादेरपि आलम्बनत्वं 10प्रसज्यते। अथ आकारार्पकत्वमालम्बनत्वम् । तद्युक्तम् , नैयायिकसमयेऽनभ्युपगमात् । यथा च विषयाकारो विज्ञाने न युज्यते तथोपरिष्टात् प्रतिपादयिष्यामः । अथ विज्ञानाधिकरणत्वमालम्बनत्वम् , [नः] न मरीचिचक्रोत्कलितमुदीयते ज्ञानम्
अपि तु आत्मसमवेतमात्मानमासाद्यते। अथ विज्ञानावभासि15तता आलम्बनत्वम् । तदा उदकविज्ञाने उदकं प्रतीयते न मरीचयः।
अथ उदकाकारतया मरीचय एव प्रतीयन्ते; स उदकाकारो मरीचिभ्यो व्यतिरिक्तोऽव्यतिरिक्तो वा ? तद्यद्यव्यतिरिक्तः स तात्त्विकोऽतात्विको वा ? यदि तात्विकः कथं तदवगतेर्मि20थ्यात्वम् ? अथाऽतात्विकः; तदा मरीचीनामपि अतात्त्विकत्वं प्रसज्यते। अतात्त्विकोदकतादात्म्ये सति तदुदकज्ञानमतथ्यम्। किमुक्तं भवति ? मरीचिविज्ञानमतथ्यम् । एकस्मिंश्चोदकाकारे प्रतीयमाने केन एतदाख्यातम्-मरीचयः प्रतिभान्ति देवानाप्रियस्य ! 25 अथ अर्थान्तरभूतः; तर्हि न वक्तव्यम् - मरीचय उदकाकारतया प्रतीयन्ते उदकाकारान्तरिता मरीचयः । अथ केशोण्डुकविज्ञाने किमवभाति? किमालम्बते ? केशोण्डुकस्यैव आलम्बनत्वं
Loading... Page Navigation 1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190