Book Title: Tattvopaplavasinha
Author(s): Jayrasi Bhatt, Sukhlal Sanghavi, Rasiklal C Parikh
Publisher: Oriental Research Institute Vadodra
View full book text ________________
२८
तत्त्वोपप्लवसिंहे
टीति; तदसत्; एकनीलोत्पादितानेकनीलालोकविज्ञानानां व्यक्तिनानात्वदर्शनात् । अथ अनेकाकारता नोपपद्यते; तद्युक्तम् : नीलालोकविज्ञानानाम् अनेकाकारकत्वदर्शनात् । नच तदुत्पादको नीलप्रपञ्चोस्ति, एकात्मतया स्वयमनुपगमात् । अथ 5एकविषयत्वे प्रत्यक्षानुमानव्यपदेशानुपपत्ति; तदेतदयुक्तम् । भिन्नकारणकार्यत्वेन व्यपदेश्योप(देशोप)पत्तेः । यथा एकनीलोत्पन्नानेकदेवदत्तज्ञानानां भिन्नकारणकार्यत्वेन [ देवदत्तविज्ञानानां ] भिन्नकर्तृकार्यत्वेन देवदत्तादिज्ञानव्यपदेश: तथे
हापि ॥छ॥ 10 [$२. अविसंवादि ज्ञानमित्यस्य प्रमाणलक्षणस्यापि निरास: । ]
अन्ये तु "अविसंवादि ज्ञानम्" [प्रमाणवा० २.१] प्रमाणमभिदधति । कोऽयमविसंवादार्थः - किं यथाव्यवस्थितार्थगृहीतित्वम् , बाधारहितत्वं वा, प्रतीयमानार्थजन्यता वा, प्रतीयमानार्थ प्रति प्रवर्तकत्वं वा, अर्थप्रापकत्वं वा? तद्यदि 15यथाव्यवस्थितार्थगृहीतित्वम् ; तदाऽनुमानज्ञानं(ने) नोपपद्यते । अथ बाधारहितत्वम् ; तदप्यनुमानज्ञाने नोपपद्यते । अथ प्रतीयमानार्थोत्पाद्यत्वम् ; तदप्यनुमानज्ञानस्य नोपपद्यते, सामान्याकारस्य जनकत्वव्यावृत्तः। तथा, रागादिसंवेदनस्याप्यवभातार्थोत्पाद्यत्वं नोपपद्यते, स्वात्मोत्पादने सामर्थ्यव्यति20रेकात् । तथा, योगिप्रत्यक्षस्य च प्रतीयमानार्थजन्यता न संभवति व्यतीताऽनागतयोरजनकत्वात् , जनकत्वे वा अतीताऽनागतता हीयते । अथ प्रतीयमानार्थ प्रति प्रवर्तकत्वमविसंवादार्थः । तद् विपर्ययज्ञानस्यापि प्रवर्तकत्वं विद्यते । विपरीतोत्पन्नोदकवुद्धिः प्रवर्त्तते, न च तस्य अविसंवादोऽस्ति । 25सत्योदकज्ञानेऽपि जाते न प्रवर्तते केनापि हेतुना, तदपि विसंवादि स्यात् ।
१. कोष्टकगतः पाठो निरर्थको भाति ।
Loading... Page Navigation 1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190