________________
तेणावि संधि णचाणं, ण ते धम्मैविऊ जणा। जे ते उ वाइणो एवं, न ते संसारपारगा ॥२१॥ तेणावि संधि णचाणं, ण ते धम्मविऊ जणा। जे ते उ वाइणो एवं, न ते गब्भस्स पारगा ॥२२॥
तेणावि संधि णच्चाणं, ण ते धम्मविऊ जणा। जे ते उ वाइणो एवं, न ते जम्मस्स पारगा ॥२३॥ | तेणावि संधि णच्चाणं, ण ते धम्मविऊ जणा। जे ते उ वाइणो एवं, न ते दुक्खस्स पारगा ॥२४॥
तेणावि संधि णच्चाणं, ण ते धम्मविऊ जणा। जे ते उ वाइणो एवं, न ते मारस्स पारगा ॥२५॥ ____एतासां व्याख्या सुगमैव, एते सर्वेऽपि वादिनो मिथ्याप्ररूपणया संसार-गर्भ-जन्म-दुःख-मारादिपारगा न भवन्तीति, अनन्तशो दुःखपरम्परामनुभविष्यन्ति, अनन्तशो गर्भप्रपञ्चकलङ्कलिभागिनो भविष्यन्ति, न हि संसारसमुद्रादुत्तीय पारगामिनो भविष्यन्ति ॥ २१-२५ ।। यत्पुनस्ते प्राप्नुवन्ति तदर्शयितुमाहनाणाविहाइं दुक्खाइँ, अणुहोंति पुणो पुणो। संसारचक्कवालम्मि, वाहिमच्चुजराकुले ॥ २६ ॥ ___ व्याख्या-x'नानाविधानि' बहुप्रकाराणि दुःखान्यसातोदयलक्षणान्यनुभवन्ति पुनः पुनस्तथाहि-नरकेषु करपत्रदारणकुम्भीपाकतप्ताय शाल्मलीसमालिङ्गनादीनि, तिर्थक्षु च शीतोष्ण-दहन-दमनाङ्कन-ताडना-तिमारारोपण-क्षुत्तृडादीनि,
१ अज्ञात्वा । २धर्मविदो जनाः।३ तेत वादिनः । ४ कामः ॥xव्याधिमत्यजराभिराकुले-व्याप्ते संसारचक्रवाल।