Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 388
________________ संगमानुष्ठायी परिव्रजेत्-संथमं पालयेत् । तेषु प्राणिषु-अपकारिषु मनसापि प्रद्वेषं न गच्छेतू आतां तावदुर्वचनदण्डप्रहारादि, मनसापि न विरूपकं चिन्तयेत् | अविक्रम्यमानः ' संपमादविचलन सदाचारमनुपालयेदिति गाथार्थः ॥ १४ ॥ काले पुच्छे समियं पयासु, आक्खमाणे दवियरस बिलं । 4 सं सोयकारी य पुढो पवेसे, संखा इमं केवलियं समाहिं ॥ १५ ॥ , व्याख्या - गुरोरन्तिकं श्रमन् विनयं करोति, कथम् ? आचार्यस्य समीपे अवसर वाला प्रष्टष्पकाले सूत्रार्थं पृच्छंद्र serस्य गुरोः समीपे ?' प्रजा 'सर्वजन्तुषु समितस्य मदाचारानुष्धायिन इत्यर्थः । स च गुरुस्तेन पृष्टः जाचचाणः शुश्रूषयिष्यति । तत्तख द्रविकस्य मुक्तिगमनयोभ्यस्य पुरुषम्ष पूरा-माचार भारत, भाषमाणस बन्दनीयः पूज नीपो भवति । तानि च गुरुवचांसि पृथक पृथक श्रोत्रकारी श्रोत्रेण धारयति यथोपवेशकारी आश्राविधायी सन् पृथक् हृदये प्रवेशयति-चेतसि स्थापयति । किं कृत्वा ? संख्याय सम्यग् ज्ञात्वा किं ? इमं केवलिकं ' फेलिना कथितं + समाधि' सम्यमार्गमाचार्यादिना कथितं स्वहृदये धारयदिति गाथार्थः ।। १५ ।। विश्व ' 1 अस्सि लुठिच्या तित्रिहेण तायी, एएस या संति निरोहमा ते एवमति तिलोगसी, ण भुजमेयंति पमायसंगं ॥ १६ ॥ | रूपाख्या - अस्मिन् गुरुकुलवासे वसता पछुतं श्रुत्वा व हृदयेऽवधारितं तस्मिन् समाधिमार्गे स्थिरमा 'त्रिविधेन'

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413