Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 404
________________ | सम्यक्त्वादिकायां मामम्या न बनव एव मोघमास्फन्दन्ति, अपितु सौधर्मायाः पश्चो[वधानु] चरविमानावताना देना भवन्स्येतलोकोपरी प्रवचने श्रुतं-आगम एषम्भता सुधर्मस्वामी पा जम्बूस्वामिनमरिचयैव माह-एपा मयतलोकोपरीये ममत्व-ईस्यपलब्ध । तपधा-अवाससम्यग्दर्शन: सिम्पति वैमानिको षा भवतीति, परमेतन्मनुष्पगतावेव मोक्षगमनं पश्चो[ पञ्चानुषिमानगमनं पठी ति गापायी ॥ १६ ॥ ___मनुष्यगताधेवैतमानपत्रेति दर्शपितुमाहअंतं करिति दुक्खाणं, हमेगेसि आहियं । आघायं पुण एगेसिं, दुल्लभेऽयं समुस्सए ॥ १७ ॥ व्याख्यान अमनुष्या अशेषतुःखानामन्तं कुर्वन्ति, तथाविषसामध्यभावात् । पथा एफेषां वादिनामास्पातमेतत् , एफे पादिन एवमाख्यान्ति-देवा एबोसरोत्तरी स्थानमारकन्दन्तोऽशेषलेशहाणं कुर्वन्ति, पसाबसा देवा अपि मोषगवयो भवन्ति इति एके पादिना-माक्यादयः प्रतिपादयन्ति, तपास्तं, मनुष्पा एन सिद्धिगमनाहा, नापरे । परमे केली गणधरादीनामेतवारूपातं, तमया-युगस मिलादिन्यायायातकर्मविषयत् योऽयं शरीरसमुनयः सोऽकृतधर्माशयसमाहित मेहासह भ्रष्टरत्नबहुलमो भवतीवि भावार्थः ॥ १७ । अपि पइओ विवंसमाणस्स, पुणो संबोहि दुलहा । दुलाओ तहऽचाओ, जे धम्मटुं वियागरे ॥ १८॥ व्याख्या-'इतो' मनुष्यभषाद्विसमानस्यामतपुण्यस्य पुनरस्मिन् संसारे परिश्रमतो जीवस्य गोपिक पुलमा

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413