Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
अथ षोडश + गाथाध्ययनम् ।
fe
उक्तं पञ्चदशमध्ययनं साम्प्रतं पोडशमारभ्यते
पूर्वोकेषु पदशस्त्रध्यध्ययनेषु येऽर्थाः प्रतिपादितास्तेऽत्र संक्षेपतः प्रतिपाद्यन्ते तत्रेयमादि (सूत्र - गाथा - अद्दाह भगवं एवं से दंसे दविए बोसकाए ति बच्चे ।
१
व्याख्या— ं भगशन् ' उत्पन्नदिव्यज्ञानः सदेवमनुजायां पदी पमाणमाह, तद्यथा-' एषमसौ पश्चदशानोकायुक्तः साधुर्दान्तः इन्द्रियनइन्द्रियदमनात् भूतो मुक्तिगमनयोग्यस्तथा 'ब्युत्मृष्टकाय:' निष्प्रतिकर्म शरीरतया देहेऽपि प्रतिषन्धरहितः। एवंविधः साधुः पूर्वोक्तपञ्चदशाध्ययनार्थोपयुक्त की [स्त्राच्यः ] गुच्यते इत्याह । माहणेति वा समणे चित्रा भिक्खू ति वा निम्गंधे त्तिं वा । पडिआह-भंते! कहं [नु] दंसे दबीए बोलका ति वच्चे [माणे त्ति वा समणेति वा भिक्खू सि वा णिग्गंथेति वा 12 तो बूहि + "गाथासोपनिषद्धस्य प्राकृतस्य मधुरत्वाविस्यमा गीयते' पठ्यते मधुराक्षरस्य गायति वा तामिति । यह एमरन कारणेन गाचामिति तां भुगते” यदिवा " गाधीकृता:- पिण्डीका विक्षिप्ताः सन्त एकत्र मीडिया अर्था यस्याः सा गाडि या सामुद्रे छंदला या निषक्षा सा गावेरयुच्यते " इति दृहद्वृत्तौ ।
२८

Page Navigation
1 ... 406 407 408 409 410 411 412 413