Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
सहितो-पुको सानादिमिर, तथा सदा] 'यतः 'प्रपता संपमानुपाने, नथा 'पो कपझे' कस्यचिदएपकारिणोऽपि न कुस, न कोपत्रागो भयानापि मानी भवेत् , उत्कृष्टतपोयुक्तोऽपि न गर्न विवष्यात मादिगुणकलितः साधु-न ला इति निाश पाच्य इति ॥ २॥ साम्यते यमगरदाय वाणोति
एस्थ वि समणे अणिस्सिते अनियाणे आदाणं ब, अतिवायं च, मुसावायं च, बहिवं च, कोहं च, माणं च, मायं च, लोइं च, पिजं च, दोसं च, इक्षेत्र जओ जओ आदाणं अपणो पदोसहेज ततो ततो आदाणातो पुचि पडिविरते पाणाइवायाओ[सिआ] दंते दविए वोसट्टकाए । समणो त्ति बच्चे ॥ ३ ॥ _ ग्याल्या-'अत्रापि ' पूर्वोक्तविरस्यादिके गुणसमूहे वर्तमानः श्रमणोऽपि वाचः । पुनरेतगुणपुक्केनापि भाम्प| मिस्याह-अनिधितोऽप्रतिषविहारिवासथा 'अनिदानो ' निदानरहिसा, तथा ' आदान ' पायः परिग्रहः सावधान छान वा अतिपावर' प्राणातिपाता, सथा 'समानाक्षे 'सत्य, तथा 'पहिवं' मैथुनपरियो, स्पाविज्ञपरिक्षया सात्वा | प्रस्पारुयानपरिक्षया परिहरेछ । तथा 'क्रोध' प्रीतिलक्षणम् 'मानो' गर्षः माया लोमा 'प्रेम' रागो पत्र | इत्यादिकं] संसारावतरणमाम्गे मोक्षमार्गविभ्यसकं सम्यकपरिज्ञाय परिहरेदिति, समन्यस्मादपि [यतीयत: कोपादानादिहात्र पानहेतोरात्मनोऽपायं पश्यत्ति प्रदेपहेपंग, सतस्तत: प्राणानिपाप्तारिकादनपदणादानात् 'पूर्वमेव ' मना

Page Navigation
1 ... 408 409 410 411 412 413