Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
1| विऊ दुहओ वि सोयपडिच्छिन्ने गो प्रयासकारलाभट्ठी धम्मट्टी धम्मविऊ णियागपटिवन्ने समि•
[सम] यं घरे दंते दविए वोसट्टकाए निम्गंधे सि वच्चे ॥ ५॥ ___ व्याख्या-त्रापि मानणाश्रमणमि यत्पूर्वोक्तगुणपुक्तो निर्ग्रन्थो वाच्यः । विशेषमाइ 'एगे' एको रागद्वेषपा रहितत्यात 'एमयिक' आस्मानमेकमेव [परलोकगामिन] जानाति " एगस्स होह मरण, एगो चेष उपजाई " इति
पचनास कोऽपि कस्यापि सहायो, नरकादिषु एक एव वेदनामनुमयति, मुक्तावप्येक एष याति, अशा संसारे न कोऽप्या अशा रमीया-अइमेक एकाऽस्मि, अथरा 'एको ' मोक्षः संयमो वा, तं देतीति । 'बुद्धो ऽवगततया 'संछिमसोए ' सम्पग् | छिमाश्रयदास--स्थगितायपद्वार इत्यर्थः । तथा ' सुसंयतः ' कर्मषसंयतगात्रो निरर्थककायक्रियादितः । तथा [स]समितः पञ्चभिः समितिमि 'सुलामायिका ' समनश्रुमित्रः । सथा आघमायासे-तथाऽरमन उपयोगलमणस्य जीवस्यासंख्येपप्रवाहमकस्य संकोचविकाशमानः स्वकृतालभुज प्रत्येकसांधारपरीस्तया उपस्थितस्य द्रव्यपयतया निस्पायनन्तः धम्मात्मस्प षा चाद-आत्मपादस्तं पास आन्मवादप्राप्ता, सम्यक-यथाऽवस्थितारमवतमषवेदीत्यर्थः । तथा ' विद्वान् । अवगततया, तथा विधाऽपि ' द्रव्यतो भावसथ, ना ट्रन्यतः संवतेन्द्रियो भावतो रामपरहिता, पूर्व विधाऽपि परिसिमीताः, तथा नो पूजासत्कारलाभार्थी, किन्तु निरापेक्षी सर्वास्सपघरणादिकाः क्रिया विदधाति । तथा 'धर्मार्थी' श्रुतवर्मचारिश्रधम्मोपित इत्यर्थः, सर्वाः क्रिया धिमेख करोति, न पूजाप क्रियासु प्रवर्तते । तथा 'धम्मविऊ' धर्मस्वरूपं तत्फलं च स्वम्गावाप्तिलक्षणं सम्यग्वेचि । धर्म च सम्यग जानानो यत्करोति तदर्शयति-' नियागो' मोक्षमार्गस्त

Page Navigation
1 ... 410 411 412 413