Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 409
________________ महाणी ! ॥ १ ॥ ब्यारूपा—' माहण'त्ति प्रवृत्तिर्यस्यास स्वरमा धानमा 'मामा'त् नमन चर्य गुप्तिधारणाश ब्राह्मण इत्यनन्तरोक्त गुणकदम्बकयुक्तः साधुर्मानो प्राण इति वा वाच्यः । तथा तपसा श्राम्यतीति भः । 'भिक्लूसिवा' मिश्रणशीलो भिक्षुर्मिनसि याप्रकारं कर्मेति भिक्षुः । साधास्यन्तरप्रन्याभावाभिर्ग्रन्थः । एवं पाध्ययनार्थानुष्ठायी दान्तो द्रष्यभूतो व्युत्मृष्टकायच स निथ [ति वाच्यः ]त्युच्यते । इत्येवं भगवतो ते सति यः प्रत्याह-एतेषां चतुर्णामपि शब्दानां पृथगर्थं निषेदय महामुने ॥ १ ॥ इत्येवं पृष्टो भगवान् ब्राह्मणादीनां चतुर्णामप्यभिधानानां कमभिमानां पथाक्रमं प्रवृत्तिनिमितमाह 1 इति विर सबमेर्हि पेज्ज-दोस कलह अब्भकखाण-पेसुन्न परपरिवाय- अरतिरति मायामोस - मिच्छादंसण सह्यविरप, समिते, सहिए जं सदा जते णो कुज्झे णो माणी माहणे ति बचे ॥ २ ॥ व्याख्या -' इति पूर्वेकाध्ययनार्थवृत्तिः सन् विरतो नित्तः सर्वपापेभ्यस्तथा 'प्रेम' रागोऽभिष्वङ्गलक्षणं द्वेषोऽप्रीतिलक्षणः । फलड :- प्रसिद्धः । ' अभ्याख्यानं ' फलङ्कारोपण वैशुन्यं परगुणासहिष्णुत्वं तदोषाविष्करणं 'परपरिवादः परतसिकरणं, अरतिः संयमे, रतिर्विषयेषु' माया' पश्चश्वनाय कुटिलता, [तया ] मृशषादी सत्यभाषणं, मिथ्यादर्शन-मत तवमतिस्तये प्रातस्यमतिः, एतदेव वयं ततो वा विठा तथा समियः पञ्चसमितिभिः तथा + +

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413