Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
जं मयं बसाहूणं, तं स सहगत्तणं । साहइचाण तं तिन्ना, देवा वा अभविंसु ते ॥ २४ ॥ व्याख्या - सर्वसाधून धन्मत-मभिप्रेतं वदेतत् सरसंयमस्थानं । तत् कीदृशं संगमस्थानं १ श्रध्यर्चनं शर पापानुष्ठानं कर्त्तयति' छिनति तच्छल्यकर्शनं तच संयमविहारिणः साधयित्वा सम्पगाराध्य मध्वः संसारकान्तारं तीर्णाः । अपरे तु सर्वकमैयामात्रादेवा अभूवन् । ते चावाससम्यक्त्वा सच्चारित्रिणो वैमानिकस्वमच। [पुः प्रा] प्राप्स्यन्ति चेति गाथार्थः ॥ २४ ॥ सर्वोपसंहारार्थमाह
·
▸
"
4
,
4
अभ िपुरा भीरा, आगमिस्सा वि सुखता । दुन्निबोइस्ल मग्गस्स, अंतं पाउकरा तिने ति बेमि ॥ २५॥ व्याख्या--' - पूर्वमतीले काले पत्रो 'धीरा' बारित्रिोऽवन्' वर्त्तमानकाले वसन्ति मानवा सुव्रताः संमानुष्ठापिनो भविष्यन्ति । ये किं कृतवन्तः कचैन्ति करिष्यन्ति चेत्बाइ यस्य निर्षो दुर्नियो ]वस्य ' अती दुष्प्रापस्य [' मार्गस्य ] ज्ञानदर्शनचारित्राख्यस्य अन्तं परमकाष्ठामवाप्य तस्यैव मार्गदव प्रादुष्कराः स्वतः सन्मानुष्ठायिनोऽन्येषां च प्रादुर्भावाः प्रकाशकाः सन्तः संसारार्णवं तीर्णस्विरन्ति तरिष्यन्ति चेति गाथार्थः ॥ २५ ॥ इतिः परिसमाप्तौ जमीति पूर्ववत् ।
1
COLDGEMEN
इति श्रीपरमसुविहितखरतरगच्छविभूषण श्रीमत्साधु सिङ्कलिताय श्रीकुनामिद्वितीयाङ्गदी पिकार्या समाप्तमादानीयारूयं पादपामध्यपनमिति ॥
0 600

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413