Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
| सम्यग्दर्शनप्राप्तिदुर्लभा । तथा ' दुर्लभा' समा जथाभृतः-सामान लियोराई -FAEकरणपरिणतिर| कृतधर्माणामिति, तत्रापि ये शुद्धं धर्म प्ररूपयन्ति तेषामर्या दुर्लभा । एतावता सुधर्मप्ररूपिणो दुर्ल मास्तथा पर्मप्रतिपतियोग्यास्त्रेऽपि सुकुलमा इति गाथार्थः ।। १८ ।। किञ्चजे धम्म सुद्धमखति, पद्धिपुग्नमणेलिसं । अणेलिसस्स जंटाणं, तस्स जम्मकहा कुओ? ॥१९॥ ___व्याख्या-ये महापुरुषा धीवरागाः परिहितकरताः 'शुद्ध' अवदातं विशुद्धं धर्म प्ररूपयन्ति-आन्यान्ति, स्वतः समाचरन्ति[५] ।' प्रतिपूर्ण' सम्पूर्ण यथारूयातचारित्ररूपं या 'अनीशं' अनन्यसरमा धर्ममाख्यानस्य नुतिष्यन्ति च | सदेवमनीरशस्या-नन्यसशस्य छानचारित्रोपेसस्य यत्स्थानं मोठाख्यं, तत्प्राप्तस्य तस्य प्राणिनः कृतो जन्मकथा ! जातो सूतो वेत्येवरूपा कथा स्वमान्तरेऽपि न, तस्य कर्मत्रीजामावाजन्ममृत्युकथा न विद्यते । “घरधे पीजे यथाऽस्यन्तं, [प्रादुर्भवति मारा। कर्मवीजे तथा दग्धे, न रोहति भवाहरः ॥ १ ॥]" इति वचनादिति गाथार्थः ।। १९ ।। | कुतो कयाइ मेधावी, उप्पजति तथा गया। तहागया अपडिन्ना, चक्खू लोगस्सऽणुत्तरा ॥ २० ॥ ___व्याख्या कर्मपीजामावाद कृतः ' कस्मारकाचिदपि 'मेशविनो' सानात्मकास्तथा-पुनरनाया गया,
यथा पुनरस्मिन् संसारे अशुचिगर्भाधान न समुत्पद्यन्ते, न कश्चित्फर्मोपादानाभावानुत्पद्यन्ते । एतापता सिद्धिगताना १. पुनरागमनं नास्तीति भाषा । यतस्ते दीर्थकराः 'तथागता।' अप्रतिज्ञा-निदानरहिता: निराशंसास्तथा लोके' अनुचरा।'
सर्वोत्तमा। सर्वलोकस्य चक्षुर्भताः सर्वज्ञा भवन्तीति गापार्थः ॥ २० ॥

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413