Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 406
________________ TE अणुसरे य से ठाणे, कासवेणं पत्रेहए । जं किच्चा निव्वुडा पगे, निर्ल्ड पावंति पंडिया ॥ २१॥ पाख्या-'मनुचर' प्रधानं [ तत् ] स्थानं संपमाख्यं 'काश्यपेन' बीबईमानस्वामिना 'वेदित' कथितम् । | कथम्भतम् ! यवनुचरं संयमाख्य स्थानं कृत्वा' अनणाप निना: 'निर्वाषा , निर्वताय सन्तः संसारचक्रबालस्य ' निष्ठा ' पर्यवसानं पणिनाः प्राप्नुवन्ति । तदेवम्भूतं संयमस्थानं काश्पपेन प्रवेदितं यानुराम सिद्धिमवाप्नु। | वन्तीति गाथार्थः ॥ २१ ॥ अपि चपंडिप बीरियं लटुं, निग्घायाय पयत्तगं । धुणे पुवकडं कम्म, गवं चापि ण कुवती ॥ २१ ॥ व्याख्या-'पणियो' विवेकी ‘त्रीस्यै । कर्मोहलनसमर्थ सत्संगमवाय] तपोवीर्य पा लिवा' प्राप्प निशेषकर्मणो निर्घाताय प्रवर्तकं पणितवीर्य बहुभषशतदुर्लभं कश्चित्कर्म विवरादवाप्य 'धुनीयात्' अपनयेत् । पूर्षभदेवनेकेषु यस्कृतं कर्म अष्टप्रकार तद पण्डितषीर्येण धुनीयात्, न चाअषनिरोधात्र करोयसाविवि गाथार्थः ।।२२|| किश न कृवती महाधीरे, अणुपुवकर्ड रयं । रयसा संमुहीभूतो, कम्मं हिचा ण जं मयं ॥ २३ ।। पारूपा-'महावीरः ' फर्मविदारणसहिष्णु। सन् आनुपूर्वेण-मिथ्यात्यापिरतिप्रमादरूषापयोगर्यत्कृतं पञोऽपर| जन्तुभिस्तदसौ न करोति । स च तत्याक्तनं कर्म अवरम्प [ मस्संगमासमुखीभूता, ] तदभिमुखीभूतथ यदएप्रकार | कर्म, तत्सर्व 'दिवा त्यक्त्वा मोक्षस्य सत्संयमस्य वा सम्मुखीभवतीति गापार्थः ॥ २३ ।। अन्या

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413