Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
1
से हुमणम्साणं, जे खास अंत | अंते सुगे बड़ती, एकं अंतेण इति ॥ १४ ॥ व्याख्या--- दुरवधारणे, स एव प्राप्तकर्मवियरोनीशस्य खेदो मध्यमनुष्याणां 'चक्षुः सदसत्यदार्थाविर्भावनाक्षेत्रभूतो वर्णते । किम्भूतोऽसौ ?' काँक्षाया भोगेच्छाया 'अन्वको विषयतृष्णायाः पर्यन्तवर्त्ती । बाह पर: किमन्तवर्ती मिसायति ? साधयत्येव, अमेत्रार्थं दृष्टान्तेन साधयमाह ' अंतेन पर्यन्तेन क्षुरो [नादितोपकरणं, ] चद्दति, तथा चक्रमपि रथानं अन्तेनें मार्गों प्रवर्धते इदमुक्तं भवति यथा क्षुरादीनां पर्यन्त एवार्थक्रियाकारी एवं विषयक पापाराममोहनीयान्त एव संसारछपकारीति गाथार्थः ॥ १४ ॥
अंताणि धीरा सेवंति, सेण अंतकरा इहूं । इह माणुस्सए ठाणे, धम्ममाराहिउं नरा ॥ १५ ॥
व्याख्या -- अन्तप्रान्तानि धीराः सेवन्ते तेन चान्वशन्ताभ्यसनेनान्तकराः - संसारस्य तत्कारणस्य कर्मणो वाय धारिणमन्ति। ' इसे 'ति मनुष्यलोके आर्यक्षेत्रे वा, न केवलं त एव दीर्थादयोऽन्येऽपीह मनुष्यलोके स्थान प्राप्ताः सम्यगङ्गानदर्शनच। रिवात्मकं धर्मावयित्वा नराः मनुष्याः सहानसामग्रीमवाप्य निष्ठितार्था - उपरा भवन्तीति गाथार्थः ॥ १५ ॥
निट्टियट्ठा व देवा वा उत्तरी इमं सुबं । सुतं च मेयमेगेसि, अमणुस्से णो तथा ॥ १६ ॥ व्याख्या - एवंविधपूर्वोक्तसंच मक्रियाचारिणः निष्ठितार्थाः कृतकृत्या भवन्ति, केवन
"
प्रचुरकर्मतया सस्थापपि

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413