Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 401
________________ -- NA नावांश्चम्ति ' नाभिलपन्ति असंयमजीवितं, अथरा परित्यक्तपिच्छा। सदनुष्ठानपरायणा! मोशकताना 'जीवित दीर्घकालजीवितं नामिशिन्तीति गावाः ॥ ९ ॥ जीवितं पिटुओ किच्चा, अंतं पावति कम्मुणो। कम्मुणा संमुद्दीभूना, जे मगमणुसासई ॥ १० ॥ व्यापा-'जीवितं ' असंयमजीवितं पृष्ठतः कृत्वा सदनुष्ठानपरायणाः कर्मणामन्तं-पर्यश्सानं प्राप्नुवन्ति । तथा । 'कर्मणा' विशिशानुष्ठानेन मोक्षप मम्मुखीभूता उत्पमदिव्यज्ञानाः शायतपदस्पाभिमुखीभूताः, क एवम्भूताः ? इत्याह ये समासादितदिपज्ञाना मोक्षमार्ग शानदर्शनधारित्ररूपमनुशासन्ति-सस्त्रहिताय प्राणिना प्रतिपादपन्ति स्ववश्वानु| विन्तीति गापाक | अणुसासणं पुढो पाणी, वसुमं पूयणा[सते]सुते । अणासए जते दंते, दवे आरयमेडणे ॥ ११ ॥ ___ व्याख्या-'अनुशासनं 'धर्मदेवानया सन्मार्गावतारण, तव्यामध्याविषु प्राणिषु पृथक् पृथक परिणमति, क्षिस्पुएकवत्स्वाशयवसादनेकपा मवति । अषयमव्येषु तदनुशासनं न सम्पपरिणमति तथापि सर्बोपायनस्यापि न सर्वचस्य | दोषा, पामेत्र स्वमाषपरिणतिरियं, पलूको दिवा न पश्यति स दोषः किं सूर्यस्य ? न, तस्यैव स्वभावोऽयं, यत्सर्वन चोऽमृततरयमेकान्तपथ्यं न पथावत्परिणमति । (इ) अभपानामेव स्वभाषपरिणतिः । किम्भूतोऽसानुसासका। 'पसुम' संपम(द्रव्य वान् 'पूजनं 'देवादिकतमास्वादय-स्पनर इति पूजनास्वादका, ननु चाषाकर्मणो देवादि

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413