Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
-
SS
5A
सी पारगामिनी भवति, तथा जीनोऽपि मावनाविशुद्धारमा संसारार्णवं तीवी पारगामी स्यात् । संसारखेग्यो सध्यत | इति गाधार्थः ।। ५॥
तिउहई उ मेहावी, आणं होगसि पावनति माइगालि, गोभमकृषओ ।। ६ ।।
रुपाख्या-समावनायोगदात्मा नौरिख मले संसारे परिवर्तमान: 'निउति'। यति सर्वहन्धनेभ्यो मुध्यते । 'मेधावी' पण्डित पुनः अस्मिल्लोके यत् किमपि पापकर्म सायद्यानुष्ठानरूपं, तत् अपरिज्ञया बारवा प्रत्याख्यानपरिक्षया परिहरपुटपति मुख्यते कर्मम्य इति । सस्य कर्मस्वरूपं जानतो नवानि कर्मा पर्चतः निरुवाभरद्वारस्प विकृष्टतपक्षरण. पता पूर्वसचिवानि कर्माणि ध्रुवन्ति । नवं च फर्माकृर्वतोऽशेषकर्मषयो भवतीति गापार्थः ॥ ६॥
फेषाधिन्मते कर्मक्षयानन्तरं मोबावासो स्थतीर्थ निकारदर्षनतः पुनः संसाराभिगमनं भवतीदमाशड्याहअनुवाओ णवं नस्थि, कम्मं माम विजाणई। विनाय से महावीरे, जेण जाई ण मिजद ॥ ७॥
व्याख्या-तस्य सर्वहस्थाशेषक्रियारहितस्य न पानावरणादिकं कर्म 'नास्ति' न भवति, कारणाभावात्तत्कार्याः भामा, कर्मामाने प पुनः तः संसारेऽवतरणं !, तप सर्वचस्य रागोपामावाचनतिरस्काराभिनिवेशोऽपि न भवस्येक, पतहणोपेतः कर्मस्वरूपं जामाचि । नमनं नाम-कर्मपिधरण, तब सभ्यम् जानाति, विहाय व कर्मवन्धं वरसंवरनिर्भरणो.
+ " त्रिभ्यो मनोमाकापेभ्योऽभेभ्यः" इति भूषवृत्तिः ।

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413