Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 400
________________ || पायं चासो महावीरस्तत्करोति, येन कृतेनास्मिन संसारोदरे न पुनर्जायते, जन्माभावाच नापि नियत इति गाभार्थः ॥७॥ | केन कारणेन संसारे न जायते न नियते ? इत्यावस्याण मिज्जई महावीरे, जस्स नस्थि पुरेकर्ड। बाउच्च जालमञ्चेति, पिया लोगसि इस्थिओ ॥८॥ पाह- म राकाषरमा प्रात्यादिना मीयते, न नियते घा, आतिजरामरणगौरा संसारे || पर्यटम म्रियते-न पर्यत । किमिति ! पतस्तस्यैव जात्यादिकं मवति यस्य पुराकतं मे विधते, यस्प भगवतो महाधीरस्य पुराकतं कर्म न विद्यते, न तस्य मरणं [जासिमरामरणैर्भरण वा ] सम्भाव्यते, जन्मनोऽभावात् । तस्य कथं | पुरातफम्ममा ? यतस्तस्य स्त्रीः पराभव कर्तुं न शक्नोति, यषा वायुरग्निज्वालामतिश्रामति-अग्निमध्ये भूत्वा बजाति, |पर धाधुनं दाते, एवं लोके खीरपि प्रिया अग्निज्वालासमाना, साधुर्वायुसमानः, यथा पापुरप्रेमध्ये भूत्वा प्राति परं न दसते पथा साधुरपि न सीमिर्जीयते, न खिया परामरितं शक्नुवन्ति, स्त्रीसंसर्गातकर्मवन्धस्तरमावास्कर्मपन्यामा -- SSSS इति गाथार्थः ॥ ८॥ इस्थीओ जे ण सेवंति, आइमोक्खा हु से जणा। ते जणा पंपणुम्मुक्का, णावखंति जीवितं ॥९॥ व्याख्या-ये महासमा लियो न सेवन्ते, श्रीप्रस नाभिलपन्ति, ते साधका आदिमोशा अनगन्तव्याः | आवो | मोक्षस्तेषामेव में स्त्रीप्रसङ्गो निषारिता, नान्ये आविमोचा, ते तु श्रीपाशवन्धनोन्यतयाशेषकर्मवन्धनोन्मुक्ताः सन्यो

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413