Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 398
________________ - [] नाता जीवरजीवादिकं पदार्थजातं तथा मिध्यात्माविरतिप्रमादकपाययोगा बन्धहेतच इति कत्वा संसारकारणत्वेन प्ररूपितास्तथा "सम्यग्दर्शनशानचारिश्राणि मोक्षमार्गः " [००९-१] इत्येतत्सर्वं पूर्वोवराविरोधिराया सुष्ठु आख्यातं स्वाख्यातम् । ( स च वीतरागः सदस्य दिवत्वात्सत्यः स्त्राख्यातः ), तीर्थिकानां तु वचनं पूर्व " म पापमर्दकारम्प्ररूपणात्पूर्वोत्तर विशेषितया तत्र तत्र चिन्त्यमानं निर्मुक्तिकस्वा स्वाख्यातं भवति, सर्वशोकं तु स्वाख्यातं ज्ञेयम् । एवंविधेन सत्यवचसा यः सम्पन्नः स किं करोतीत्याह'मिति नए कप्पए' भूतेषु प्राणिषु मैत्रीभावं कल्पयेत् "मित्ती मे सवभूरसु" इति वचनात्सर्वेऽपि प्राणिना आरमसमाना गणनीया इति गाथार्थः ॥ ३ ॥ भूपहिं न विरुज्ज्जा, एस धम्मे बुसीमओ । बुसीमं जगं परित्राय, अहिंस जीवितभावणा ॥ ४ ॥ व्याख्या - भूतैः स्थावरजङ्गमैः सह न विरोधं कुर्यात् । एष धर्मो भूताविशेषकारी, ' वुसीमओ 'ति तीर्थकतामयं धर्मः सत्संतोष शेय।। [ 'सी' [ते] स साधुस्तीर्थकद्वा जगबराचरभूतग्रामाण्यं केवलालोकेन सर्वज्ञ प्रणवागमपरिज्ञानेन्द या परिलायइइ जगति भावनाः पश्चविंशतिरूपा द्वादशप्रकाश वा सत्संयमाङ्गतया मोक्षकारिणीमवदिति गाथार्थः ॥ ४ ॥ भावणाजोगा, जले यात्रा व आदिया । नावा व तीर संपना, सङ्घदुक्खा तिउहति ॥ ५ ॥ व्यारूपा – मात्रनायोगेन यो विशुद्धात्मा परित्यक्तसंसारस्वभाषः सन् (जले ) नौरिव समाख्यातः, यथा नौस

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413