Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani,
Publisher: ZZZ Unknown
View full book text
________________
अथ आदानीयाभिधं पञ्चदशमध्यपनम् । अप पचदशमारम्पते-- जमतीतं पटुप्पालं, आगमिस्सा च णायओ । सव्वं मन्नति तं ताई, दसणावरणंऽतप ॥१॥
व्याख्या-पत् किमपि द्रव्यजातमतीतं यच्च प्रत्युत्पन पचानागतं, कालत्रयभावि, वस्प पचावस्थितस्वरूपं यो [ मन्यो । N] जानाति, जानाना विशिष्टोपदेशानेन [नायका-प्रणेता] समारोचारणतः सर्वप्राणिनां पायी स्यात् , स प दर्शनावरणी.
यस्य फर्मणः । अपनी प्रतिष्पसावमय इति नमः ।। १५ । अंतए वितिगिच्छाए, जे जाणति अणेलिसं । अणेलिसस्स अक्खाया, ण से होति तर्हि तहि ॥२॥ [.'
भासया-यो घातिकर्मचतुष्टयक्षपका स 'विचिकित्सा' चिचविप्लसिर्मियाज्ञान, तस्यान्तकद्धेपः । पातिकर्मचतुष्टयक्षयकर्मियाजानं न स्पादिति भावः । यो घातिक्षयकन् स ' अनीशं ' निरूपमं जानाति, एतारता नाप यमितत्साशानी अगत्यस्ति । यस्स्वनीरशस्पानन्यसहस्पार्थस्थ परिच्छेदारुपाता, स तेषु वेस दर्शनेषु नौवादिषु न स्यात् । स एवं मौद्धादिदर्शने न मुक्तिमिच्छति, अर्थदर्शनमन्तरेण न कम्मैग्यो शक्ति प्ररूपपतीति गापार्थः ॥२॥ तहि ताई नुअक्खायं, से य सच्चे सुआहिए ।. सदा सण संपन्ने, मिचिं भषसु कप्पए ॥ ३ ॥

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413