Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 395
________________ _ T वगच्छतीति गाथार्थः ॥ २५ ॥ किच अल्सए नो पच्छन्नभासी, नो सुत्तमत्थं च करेज ताई। सत्थारभत्ती य अणुवीइ वायं, सुयं च धम्म पडिवाययंती ॥ २६ ॥ - व्याख्या सर्वोतमागमं न खूपये--म क्षये ज्या न प्रच्छन्नमापी मयेस् , सिद्धान्ता-सार्वजनीन, सह प्रच्छमाषणेन न गोपयेत् अपशब्दमाषणेनापि न सूत्रं दक्षयेत्तथा अर्थ न गोपयेत् । तथा 'पापी पद कायपास तथा प्रल पार्थ नापरिणताय भाषेत, सिद्धान्तरहस्यमपरिणतस्याग्ने प्रकटनं दोषायैव संपचते। तथा 'शास्ता' परहितकरवा, समा शास्तरि या पयस्थिका मक्तिस्तपा अनुविचिन्त्य-ममानेनोतन न काचिदामाधा स्यादित्येष पोलोच्य पचा श्रुतं गुरोः सकाशे सथैष प्रतिपादयेत्, न सुखाशीलता मन्यमानो यथावंचितिष्ठेदिति गापार्थः ।। २६ ।। से सुद्धसुसे उपहाणचं च, धम्म च जे विंदति तत्थ तरथ । आदेजवके कुसले वियत्ते, से अरिहइ भासि तं समाहिति बेमि ॥ २७ ॥ पाल्पा--नया रीत्या या प्ररूपयति तस्य भूत्र शुचं कथ्यते, म भोपदेशका शुद्धसूत्र इति । तथोपधान-तपश्चरण 3. ॥ यस्य सुत्रस्यामिहिनमागमे तात्रेयने यस्यामाषुपपानपान+। तयां'धर्म' भ्रनधारिवालयं, यः सम्यग्वेति न तो 'ति_NI 1 + मुदं वन्यतेऽनेम, यदुत-सर्वेऽप्यागममभाः सति सामध्ये सामग्रीसतावे व भोगोइनापरपायोपभानपुरस्सरमेबाम्येवल्या हवि।

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413